________________
Scanned by CamScanner
सवज्ञासद्धाटा यस्य कस्यचित् , यथा स एव धूमः पानीयस्य, न चातीन्द्रियेषु भावेषु प्रत्यक्षत्वाविनामावि ज्ञेयत्वं दृष्टं, कथं तत् तेषु तद् गमये?,अत्रोच्यते, ॥५॥ सामान्यतो दृष्टानुमाननीति: तत्तेषु तद् गमयेत् इति, यथा गतिमानादित्यो देशान्तरप्राप्तेः, देवदत्तवदित्यत्र, तथाहि-न दिनकरे गतिमत्त्वेन देशा-है
|न्तरप्राप्तिरविनाभूता दृष्टा, अथचासौ तद् गमयति, देवदत्ते दृष्टेति सा गमयतीति चेत् घटेऽपि प्रत्यक्षत्वेन शेयत्वमविनामावि दृष्टमेवेति समान-15
मेतत् , अतीन्द्रियप्रत्यक्षत्वेन न दृष्टमिति चेत् देवदत्तेऽपि न तथा गगनगतिमश्वेन देशान्तरप्राप्तिरिति समानमेव । न साधर्म्यदृष्टान्तदोषः, है जात्यन्तरप्रत्यक्षेण तत्र प्रत्यक्षत्वासिध्धावपि सामान्येन प्रत्यक्षत्वे सिध्धेः न्याय्यमेव, विशेषानुगमाभावात् , न वैधHदृष्टान्तदोषः, न | किनिदिति तुच्छाभावतो ज्ञेयत्वनिवृत्तेः, प्रतिपादनोपायत्वात् तदभिधाने दोषोऽन्यथा नि:स्वभावतया न ततो ज्ञानजन्मातिप्रसङ्गादिति । अथ चेदमनुमानम्-अनेकशास्त्रकलासंवेदनसमन्विते कस्मिंश्चित् पुरुषे सर्वज्ञ इत्युपचर्यमाणो व्यवहारस्तवन्यमुख्यापेक्षः, गौणत्वात् , शौर्यक्रौर्यादिमति चैत्रेऽसिंहे सिंहव्यवहारवत् , विपक्षश्चैत्रव्यवहार इवि, नात्र प्रत्यक्षादिविरोधिनी प्रतिज्ञा, तल्लक्षणायोगात् , नासिध्धो हेतुस्तत्र गौणत्वस्योभयोः सिध्धत्वात् , नानैकान्तिकः विपक्षव्यावृत्तेः, न विरुध्धो दृष्टान्तवत् प्रमाणान्तरप्रसिध्धतदन्यमुख्यापेक्षत्वसाधनस्य तद्ग्राहकप्र|माणप्रसिध्ध्यभ्युपगमेऽनवकाशत्वात् , न साधनधर्माद्यसिध्धः साधर्म्यदृष्टान्तः, उभयधर्मप्रसिध्धेः, नासाधनाव्यावृत्तादिरितरः, चैत्रे खव्यवहारा
तदुभयनिवृत्तेरिति । आगमगोचराविक्रान्तत्वमप्यसिध्धं, 'स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्य ' मितिवचनप्रामाण्यात् , केवलिनश्च सर्वत्वात् , पुरुषकर्तृत्वादिदमप्रमाणमिति चेत् न तावद् वक्तृत्वेन तत्कर्तृकत्वासिन्धिः, न चैतत् स्वतन्त्रविरोधि 'नमस्तीर्थाये' तिवचनात् , न च पुरुषवक्तृकत्वमप्यस्याप्रामाण्ये निमित्तं, वेदाप्रामाण्यप्रसङ्गात्, न च तदवक्तृका वेदाः, पुरुषव्यापारमन्तरेण नभस्येतद्वचनानुपलब्धेः, अनुपूर्वी| नियतिभावादेश्वेतरत्रापि तुल्यत्वात्, नचाईद्वक्तृकत्वेनास्य प्रामाण्यं, निश्चिताविपरीतप्रत्ययोत्पादकत्वेन कथञ्चित् स्वत एव तदभ्युपगमाद्,
कत्ल