________________
Scanned by CamScanner
बीजं सस्यभावं समीहते ॥ ५० ॥ श्रीधर्मस्य दया मूलं रक्षितं सिश्चितं तथा । वर्द्धितं सुखच्छायाकृत् तथा मोक्षफलमदम् ॥ ५९॥ यस्य चित्तं दयाशून्यं प्रस्तरं तत्तु प्रोच्यते । नाशाय धर्मरत्नस्य सदैव तस्य तत्परम् ॥६०॥ दयाहीना न
शोभन्ते रात्र्यश्चन्द्रं विना यथा । घोरान्धकारमग्नास्ते दु:खिनः स्युः पदे पदे ॥ ६१ ॥ दयां कुर्वन्ति ये लोकाः प्राप्नुवन्ति । सुखानि ते । कुष्टादिरोगयुक्ताः स्युनरा हिंसाप्रभावतः ॥ ६१॥ हिंसावृक्षस्य पुष्पाणि रोगाणि तनुदाहिनी । चिन्ता छाया भ
वेत्तस्य फलन्तु श्वभ्रयातना ॥ ६३ ॥ विविधान् विषयाँस्त्यक्त्वेन्द्रियाणां दमनं कुरु । दमिते चेन्द्रिये किं भो न प्राप्तं त्वयका | भुवि ॥६४ ॥ विषये च विषे भेदो यकारेण महान् कृतः । आद्याद्भवे भवे मृत्युः परस्माज्जायते नवा ॥ ६५॥ विषयासक्त
चित्तैस्तु नरैर्यल्लभ्यते सुखम् । तदनन्तगुणं दुःखं प्राप्यते विषयैर्हि तैः ॥ ६६ ॥ धर्मामृतरसं त्यक्त्वा मूढा विषयजं रसम् ।।
विष पिबन्ति ये लोके तेषां मृत्युः पदे पदे ॥ ६७ ॥ पायोभिः सरितां स्याचेत् तृप्तिभाक् सागरस्तदा । विषयैः पाणिनस्तृप्ता 1: भवेयुर्नात्र संशयः ॥ ६८॥ अनन्तजन्मजै गैर्नायं तृप्तो भवेज्जनः । किमेकजन्मभॊगैरयं तृप्तिं गमिष्यति ॥ ६९॥ विषयार्य ।
विमुढात्मा खिद्यतेन मुहुर्मुहुः। परत्र लभते दुःखं यत्तदन्तो न विद्यते ॥ ७॥ विषयामिषलुब्धानां यातनाः स्युरनेकशः। छेदनं भेदनं वभ्रे पचनं मरणं तथा ।। ७१ ॥ त्यजन्तु विषयाँल्लोका! मुक्तिमार्गान्तरायकान् । यदीप्सा मोक्षसौख्यस्य वते हृदयेषु वः ॥७२॥ ये याता यान्ति यास्यन्ति श्रीमती पञ्चमी गतिम । ते सर्व विषयाँस्त्यत्वा भोगिनोऽधोगतिं गताः ॥ ७३ ॥ सत्यं वाच्यं वचो नित्यं शुभा येन गतिर्भवेत् । असत्यवाचिनो यान्ति वसुवनारकी गतिम् ॥ ७४ ॥ सर्वपापाद
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ܙܣܙܙ܀