________________ 30. विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः। 31. निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत्। 32. आकाशे नित्येऽप्यस्य निश्चयात्। 33. शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात्। 34. सर्वज्ञत्वेन वक्तृत्वाविरोधात्।। 35. सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः। 36. सिद्धः श्रावणः शब्दः शब्दत्वात्। 37. किञ्चिदकरणात्। 38. यथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कर्तुमशक्यत्वात्। 39. लक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेनैव दुष्टत्वात्। 40. दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः। 41. अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटवत्। 42. विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम्। 43. विद्युदादिनाऽतिप्रसङ्गात्। 44. व्यतिरेकेऽसिद्धतव्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत्। 45. विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयम्। 46. बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता। 47. अग्निमानयं देशो धूमवत्त्वात् यदित्थं तदित्थं यथा महानस इति। 48. धूमवांश्चायमिति वा।। 49. तस्मादग्निमान् धूमवाश्चायमिति। 50. स्पष्टतया प्रकृतप्रतिपत्तेरयोगात्। 51. रागद्वेषामोहाक्रान्तपुरुषवचनाज्जातमागमाभासम्। 52. यथा नद्यास्तीरे मोदकराशयः सन्ति धावध्वं माणवकाः। 53. अङ्गल्यग्रे हस्तियूथशतमास्त इति च। 54. विसंवादात्। 372:: प्रमेयकमलमार्तण्डसारः