________________ 4. पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत्। 5. चक्षूरसयोर्द्रव्ये संयुक्तसमवायवच्च। 6. अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्भूमदर्शनाद्वह्निविज्ञानवत्। 7. वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत्। 8. अतस्मिंस्तदिति ज्ञानं स्मरणाभासम्, जिनदत्ते स देवदत्तो यथा। 9. सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम्। 10. असम्बद्ध तज्ज्ञानं तर्काभासम्, यावाँस्तत्पुत्रः स श्यामो यथा। 11. इदमनुमानाभासम्। 12. तत्रानिष्टादिः पक्षाभासः। 13. अनिष्टो मीमांसकस्यानित्यः शब्दः। 14. सिद्धः श्रावणः शब्दः। 15. बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः। 16. अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत्। 17. अपरिणामी शब्दः कृतकत्वात् घटवत्। 18. प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्त्वादधर्मवत्। 19. शुचि नरशिर:कपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवत्। 20. माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत्। 21. हेत्वाभासा असिद्धविरुद्धानैकान्तिकाकिञ्चित्कराः। 22. असत्सत्तानिश्चयोऽसिद्धः। 23. अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात्। 24. स्वरूपेणासत्त्वात्। 25. अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात्। 26. तस्य वाष्पादिभावेन भूतसङ्घाते सन्देहात्। 27. सांख्य प्रति परिणामी शब्दः कृतकत्वात्। 28. तेनाज्ञातत्त्वात्। 29. विपरीतनिश्चताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात्। प्रमेयकमलमार्तण्डसार::371