________________ 97. तावता च साध्यसिद्धिः। 98. तेन पक्षस्तदाधारसूचनायोक्तः। 99. आप्तवचनादिनिबन्धनमर्थज्ञानमागमः। 100. सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः। 101. यथा मेर्वादयः सन्ति। चतुर्थः परिच्छेदः॥ 1. सामान्यविशेषात्मा तदर्थो विषयः। 2. अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च। 3. सामान्यं द्वेधा, तिर्यगूर्ध्वताभेदात्। 4. सदृशपरिणामस्तिर्यक्, खण्डमुण्डादिषु गोत्ववत्। 5. परापरविवर्त्तव्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिषु। 6. विशेषश्च। 7. पर्यायव्यतिरेकभेदात्। 8. एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत्। 9. अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत्। // पञ्चमः परिच्छेदः॥ 1. अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम्। 2. प्रमाणादभिन्न भिन्नञ्च। 3. यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः। // षष्ठः परिच्छेदः॥ 1. ततोऽन्यत्तदाभासम्। 2. अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः। 3. स्वविषयोपदर्शकत्वाभावात्। 370:: प्रमेयकमलमार्तण्डसारः