SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 76. नोदगाद्भरणिर्मुहूर्तात्पूर्वं पुष्योदयात्। 77. नास्त्यत्र भित्तौ परभागाभावोऽग्भिागदर्शनात्। 78. अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलम्भभेदात्। 79. नास्त्यत्र भूतले घटोऽनुपलब्धेः। 80. नास्त्यत्र शिंशपा वृक्षानुपलब्धेः। 81. नास्त्यत्राप्रतिबद्धसामर्थ्योऽग्नि—मानुपलब्धेः। 82. नास्त्यत्र धूमोऽनग्नेः। 83. न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपलब्धेः। 84. नोदगाद्भरणिर्मुहूर्तात्प्राक् तत एत। 85. नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः। 86. विरुद्धानुपलब्धिर्विधौ त्रेधा विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात्। 87. यथाऽस्मिन्प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः। 88. अस्त्यत्र देहिनि दु:खमिष्टसंयोगाभावात्। 89. अनेकान्तात्मक वस्त्वेकान्तस्वरूपानुपलब्धः। 90. परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम्। 91. अभूदत्र चक्रे शिवकः स्थासात्। 92. कार्यकार्यमविरुद्धकार्योपलब्धौ। 93. नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथा। 94. व्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा। 95. अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा। 96. हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते। प्रमेयकमलमार्तण्डसार::369
SR No.034027
Book TitlePramey Kamal Marttandsara
Original Sutra AuthorN/A
AuthorAnekant Jain
PublisherBharatiya Gyanpith
Publication Year2017
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy