________________ 55. परार्थं तु तदर्थपरामर्शिवचनाज्जातम्। 56. तद्वचनमपि तद्धेतुत्वात्। 57. स हेतुर्द्वधोपलब्ध्यनुपलब्धिभेदात्। 58. उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च। 59. अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात्। 60. रसादेकसामग्रयनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये। 61. न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धः। 62. भाव्यतीतयोर्मरणजाग्रबोधयोरपि नारिष्टोद्बोधो प्रति हेतुत्वम्। 63. तद्व्यापाराश्रितं हि तद्भावभावित्वम्। 64. सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च। 65. परिणामी शब्दः, कृतकत्वात्, य एवं स एवं दृष्टो यथा घटः, कृतकश्चायम्, तस्मात्परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा बन्ध्यास्तनन्धयः, कृतकश्चायम्, तस्मात्परिणामी। 66. अस्त्यत्र देहिनि बुद्धिाहारादेः। 67. अस्त्यत्र छाया छत्रात्। 68. उदेष्यति शकटं कृत्तिकोदयात्। 69. उदगाद्भरणिः प्राक्तत एव। 70. अस्त्यत्र मातुलिङ्गे रूपं रसात्। 71. विरुद्धतदुपलब्धिः प्रतिषेधे तथा। 72. नास्त्यत्र शीतस्पर्श औष्णात्। 73. नास्त्यत्र शीतस्पर्शो धूमात्। 74. नास्मिन् शरीरिणि मुखमस्ति हृदयशल्यात्। 75. नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात्। 368:: प्रमेयकमलमार्तण्डसारः