SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 32. व्याप्तौ तु साध्यं धर्म एव। 33. अन्यथा तदघटनात्। 34. साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम्। 35. साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत्। 36. को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति। 37. एतद्वयमेवानुमानाङ्ग नोदाहरणम्। 38. न हि तत्साध्यप्रतिपत्त्यङ्ग तत्र यथोक्तहेतोरेव व्यापारात्। 39. तदविभावनिश्चयार्थं वा विपक्षे बाधकादेव तत्सिद्धेः। 40. व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात्। 41. नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव तत्स्मृतेः। 42. तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति। 43. कुतोऽन्यथोपनयनिगमने। 44. न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात्। 45. समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात्। 46. बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात्। 47. दृष्टान्तो द्वेधा, अन्वयव्यतिरेकभेदात्। 48. साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः। 49. साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः। 50. हेतोरुपसंहार उपनयः। 51. प्रतिज्ञायास्तु निगमनम्। 52. तदनुमान द्वेधा। 53. स्वार्थपरार्थभेदात्। 54. स्वार्थमुक्तलक्षणम्। प्रमेयकमलमार्तण्डसार::367
SR No.034027
Book TitlePramey Kamal Marttandsara
Original Sutra AuthorN/A
AuthorAnekant Jain
PublisherBharatiya Gyanpith
Publication Year2017
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy