________________ 8. गोविलक्षणो महिषः। 9. इदमस्माद् दूरम्। 10. वृक्षोऽयमित्यादि। 11. उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः। 12. इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च। 13. यथाऽग्नावेव धूमस्तदभावे न भवत्येवेति च। 14. साधनात्साध्यविज्ञानमनुमानम्। 15. साध्याविनाभावित्वेन निश्चितो हेतुः। 16. सहक्रमभावनियमोऽविनाभावः। 17. सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः। 18. पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः। 19. तर्कात्तन्निर्णयः। 20. इष्टमबाधितमसिद्ध साध्यम्। 21. सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम्। 22. अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भूदितीष्टाबाधितवचनम्। 23. न चासिद्धवदिष्टं प्रतिवादिनः। 24. प्रत्यायनाय हीच्छा वक्तुरेव। 25. साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी। 26. पक्ष इति यावत्। 27. प्रसिद्धो धर्मी। 28. विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये। 29. अस्ति सर्वज्ञो नास्ति खरविषाणम्। 30. प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता। 31. अग्निमानयं देशः परिणामी शब्द इति यथा। 366:: प्रमेयकमलमार्तण्डसारः