SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ // द्वितीयः परिच्छेदः॥ 1. तवेधा। 2. प्रत्यक्षतरभेदात्। 3. विशदं प्रत्यक्षम्। 4. प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वां प्रतिभासनं वैशद्यम्। 5. इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम्। 6. नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत्। 7. तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवन्नक्तञ्चरज्ञानवच्च। 8. अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत्। 9. स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति। 10. कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः। 11. सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम्। 12. सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात्। // तृतीयः परिच्छेदः॥ 1. परोक्षमितरत्। 2. प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम्। 3. संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिः। 4. स देवदत्तो यथा। 5. दर्शनस्मरणकारणक सङ्कलनं प्रत्यभिज्ञानम्। तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि। 6. यथा स एवायं देवदत्तः। 7. गोसदृशो गवयः। 1. तृतीय परिच्छेद में परीक्षामुख में उपरोक्त 6 से 10 सूत्र तक एक ही छठे सूत्र में गर्भित है। प्रमेयकमलमार्तण्डसार::365
SR No.034027
Book TitlePramey Kamal Marttandsara
Original Sutra AuthorN/A
AuthorAnekant Jain
PublisherBharatiya Gyanpith
Publication Year2017
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy