________________ परिशिष्ट-2 परीक्षामुखसूत्रपाठः // प्रथमः परिच्छेदः॥ प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः। इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः॥1॥ 1. स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्। 2. हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत्। 3. तन्निश्चयात्मक समारोपविरुद्धत्वादनुमानवत्। 4. अनिश्चितोऽपूर्वार्थः। 5. दृष्टोऽपि समारोपात्तादृक्। 6. स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय:। 7. अर्थस्येव तदुन्मुखतया। 8. घटमहमात्मना वेद्मि। 9. कर्मवत्कर्तृकरणक्रियाप्रतीतेः। 10. शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत्। 11. को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत्। 12. प्रदीपवत्। 13. तत्प्रामाण्यं स्वतः परतश्चेति। 364:: प्रमेयकमलमार्तण्डसारः