________________ fon श्रीवानर्षिगणिविहितवृत्तियुतम् 0 जत्थ य एगा समणी, एगो समणो य जंपए सोम ! | नियबंधुणा वि सद्धिं, तं गच्छं गच्छगुणहीणं ||109|| यत्र च एकाकिनी श्रमणी एकाकी साधुश्च जल्पते सौम्य ! / निजबन्धुनापि सार्की, तं गच्छं गच्छगुणहीनम् // 109 // व्याख्या - यत्र चोत्सर्गेणैकाकिनी श्रमणी=मुण्डी एकाकिना निजबन्धुनाऽपि सार्धं जल्पति, यद्वा एकाकी साधुनिजभगिन्याऽपि सार्धं जल्पति, हे सौम्य ! = हे गौतम ! तं गच्छं गच्छगुणहीनं जानीहि, यत एकाकिन्या सार्धं जल्पनेन बहुदोषोत्पत्तिर्भवति, कामवृत्तेर्मलिनत्वादिति। तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्तञ्च - "संदसणेण पीई 1 पीईउ रई 2 रईउ वीसंभो 3 / / वीसंभाओ पणओ 4 पणयावि अ भवइ पडिबंधो 5 // 1 // " [ ] साध्वीनां संदर्शनेन साधूनां प्रीतिरुत्पद्यते 1, प्रीत्या चित्तसमाधानं 2, ततो विश्रम्भो विश्वासः 3, विश्वासात्प्रणयः स्नेहः 4, तस्मात्प्रतिबन्धः 5 // 1 // "जह जह करेसि नेहं तह तह नेहो अ वड्डइ तुमंसि / तेण नडिओमि बलियं जं पुच्छसि दुब्बलतरोसि // 1 // " [ ] हे साध्वि ! यथा यथा त्वं मम स्नेहं संपादयसि तथा 2 मम त्वयि स्नेहो वर्द्धते, तेन स्नेहेन नटितोऽस्मि यत्त्वं पृच्छसि दुर्बलतरोऽसि // 2 // "इय संदंसण-संभासणेण संदीविओ मयणवण्ही / बंभाई गुणरयणे डहइ अणिच्छेवि पमयाओ // 1 // " [ ] इति, स्त्रीणां रण्डाकुरण्डादीनां साध्वीनां मुण्डीवेषधारणीनां साधुसंयमनृपविषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवह्निर्ब्रह्मचर्यादीन् गुणरत्नान् प्रमादात् अनिच्छतोऽपि साधोर्दहतीति // 109 // जत्थ जयार-मयारं, समणी जंपइ गिहत्थपच्चक्खं | पच्चक्खं संसारे, अज्जा पक्खिवइ अप्पाणं ||110|| 1. 'सोम्म' D-G-प्रते / - - - - - -