________________ for श्रीगच्छाचारप्रकीर्णकम् - यत्र चैकाकिनी क्षुल्लिका एकाकिनी तरुणी तु रक्षति वसतिं / गौतम ! तत्र विहारे, का शुद्धिः ब्रह्मचर्यस्य ? // 107 // ___ व्याख्या - यत्र च साध्वीगणे एका क्षुल्लिका एका तरुणी च, तुशब्दान्नवदीक्षिता च, रक्षति वसतिं हे गौतम ! तत्र 'विहारे' साध्वीचर्यायां 'का शुद्धिः' का निर्मलता 'ब्रह्मचर्यस्य' तुर्यव्रतस्य ?, अपि तु न काऽपीत्यर्थः / इत्थवि दोसा-कयाइ वसहीए एगा खुड्डी किड्डिज्जा कोइ अवहरिज्ज वा बलाउ वा कोइ सेविज्जा इच्चाइ बहुदोसा 1 / तरुणीए दोसा मोहोदएण फलादिणा चउत्थं सेविज्जा, एगागिणिं दट्ठण तरुणा समागच्छंति, हासाइयं कुव्वंति, अंगे वा लग्गति तओ उड्डाहो भवति, तप्फासाओ वा मोहोदओ भवति, सीलं भंजिज्ज वा, गब्भो वा भवति, जड़ गालइ तो महादोसो भवइ, अह वड्डइ तो पवयणे महाउड्डाहो भवति, अहवा पुव्वकीलियं समरमाणी वेस्साइयं वा दट्टण गच्छं मुत्तूण एगागी तरुणी साहुणी गच्छिज्जा, एवमाई दोसा भवंति, तो उवस्सए एगा तरुणी ण मुत्तव्वे" ] ति // 107 // जत्थ य उवस्सयाओ, 'बाहिं गच्छे दुहत्थमित्तंपि / एगा रत्तिं समणी, का मेरा तत्थ गच्छस्स ? ||108 / / यत्र चोपाश्रयात् बहिर्गच्छेद् द्विहस्तमात्रामपि। एकाकिनी रात्रौ श्रमणी, का मर्यादा तत्र गच्छस्य ? // 108 // व्याख्या - यत्र च गणे उपाश्रयाबहिरेकाकिनी रात्रौ 'श्रमणी' साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत् तत्र गच्छस्य का मर्यादा ? / इत्थवि दोसा-"कयाई परदारसेवका रयणीए एगागिणिं दृट्ठण हरिज्जा, उड्डाहं वा करंति, पच्छन्नं वा रायाई भममाणो संकिज्जा-का एसा ?, चोरावि अवहरंति, वत्थाईयं वा गिण्हंति, अहवा कयाई गुरुणीए फरुसं चोयणं संभरमाणी पुव्वकीलियं वा रयणीए विसेसओ संभरइ, तो एगागिणी कत्थवि गच्छिज्जा, इच्चाइ दोसमूलं णाऊण रयणीए एगागिणीए समणीए उवस्सयाओ बाहिं सया न गंतव्वं" [ ] ति // 108 // - - - - - - - - - - - - - - - - - 1. 'राई' A-D-प्रते।