SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 69 for श्रीवानर्षिगणिविहितवृत्तियुतम् .. - व्याख्या - यस्मात्पूर्वोक्तगणनिवसनमनन्तसंसारभ्रमणकारणमुक्तं तस्मात् 'सम्यक् सर्वप्रकारेण 'निभाल्य' कुशाग्रीयबुद्ध्या पर्यालोच्य 'गच्छं' मुनिगणं सन्मार्गप्रस्थितं मोक्षपथं प्रति चलितमित्यर्थः 'वसेत्' गुर्वाज्ञया तिष्ठेत् पक्षं यावत्, मासं यावत्, वाशब्दान्मासद्वयादिकं यावत्, यावज्जीवं वा हे गौतम ! // 105 // खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं / तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ? ||106|| क्षुल्लो वाथवा शैक्षो यत्र रक्षेत् उपाश्रयम् / तरुणो वा यत्र एकाकी का मर्यादा तत्र भाषामहे ? // 106 / / व्याख्या - यत्र गणे 'क्षुल्लः' बालरूपः वाशब्दः पूरणे अथवा 'शैक्षः' नवदीक्षितः 'रक्षेत्' सदा प्रतिपालयेत् उपाश्रयं साधुवसनस्थानं वा=अथवा 'तरुणो' युवा साधुर्यत्रैकाकी उपाश्रयं रक्षेत्, तत्र गणे का मर्यादा कां जिनगणधराज्ञां भाषामहे वयं ?, बहुदोषकारणत्वात्, तथाहि - एगो खुड्डो रमइ रममाणस्स अण्णे धुत्ताइया उवहिं हरंति, बालस्स वा भोलविऊण अण्णत्थ गच्छंति, वसहीए वा कयावि डज्झमाणाए खुड्डो वत्थाईगहणत्थं पविसति तत्थ बलइत्ति, सप्पो वा डसइ, नडाइयपेच्छणत्थं च गच्छिज्जा, एवमाई बाले दोसा 1 / सेहे तु कयाई सघरं गच्छेज्जा अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा सयणो कयाइ मिलिज्जा स हेण रोइज्जा, भासासमिई वा भंजिज्जा, उड्डाहं वा करिज्जा, एवमाइ सेहे दोसा 2 / तरुणे पुण कयाई मोहोदएणं हत्थकम्मं करिज्जा, अंगादाणं वा किड्डाए चालिज्जा, कयाई एगं तरुणं बहूइओ रंडाकुरंडाओ आगच्छंति चउत्थं भंजिज्जा, उड्डाहं वा करिज्जा, मोहोदएण गच्छं मुत्तूण गच्छिज्ज वा, एवमाई एगागिस्स खुड्डाइयस्स दोसा" निसीहचुण्णीओ [ ] त्ति // 106 // जत्थ य एगा खुड्डी, एगा तरुणी उ रक्खए वसहिं / गोयम ! तत्थ विहारे, का सुद्धी बंभचेरस्स ||107|| 1. 'भ्रमणकारणं मुक्त्वा ' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः / 2. 'खुड्डो वुड्डो तहा सेहो' इति D-E-F H-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy