SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 64 for श्रीगच्छाचारप्रकीर्णकम् // यत्र समुद्देशकाले साधूनां मण्डल्यां आर्याः / गौतम ! स्थापयन्ति पादौ स्त्रीराज्यं न स गच्छः // 96 / / व्याख्या - घनस्य गर्जितं भाविनि दुर्जेयं, हयस्य कुहकं=उदरस्थो वायुविशेषः, विद्युत् प्रतीतैव ता इव दुर्गाचं हृदयं यासां ता आर्या अवारिताः स्वेच्छाचारिण्यो यत्र गणे तत् स्त्रीराज्यं न तु स गच्छः // 15 // यत्र गणे 'समुद्देशकाले' भोजनकाले साधूनां मण्डल्यां 'आर्याः' संयत्यः हे गौतम ! 'पादौ स्थापयन्ति' मण्डलीमध्ये आगच्छन्तीत्यर्थः, तत् स्त्रीराज्यं जानीहि त्वं, न तं गच्छम् / जओ - ___ "अकाले पइदिणं आगच्छमाणीए लोयाणं संका भवइ, भोयणवेलाए सागारियाऽभावेण मोक्कलमणेण आलावे संलावे भवइ, साहूणं चउत्थे संका भवइ, परुप्परं पीई भवइ, तओ सव्वेऽवि साहवो अज्जाए अणुवटुंति, अज्जाणुरागरत्ता न मुणंति अप्पणो सज्झायपडिलेहणाइअं संजमहाणी, तओ संघाडए संजइए संजमहाणिकारणीए रज्जं भवति, संजईए संघाडए रज्जं कुणमाणीए पयठाणीयावि पहाणपुरिसा रज्जुबंधणबद्धबइल्लतुल्ला भवंति, साहूणं च दुग्गई फलं भवइ, अओ-'उस्सग्गमग्गेण साहूहि समं भोयणवेलाए अण्णत्थवि बहुसंसग्गो संजईए न कायव्वो 'त्ति, साहुणाऽवि पढमपएण संजईण मंडलीए एगागिणा न गंतव्वं" [ ] ति // 16 // अथ सन्मुनिसद्गुणप्ररूपणेन सद्गणस्वरूपमाह - जत्थ मुणीण कसाया, जगडिज्जंता वि परकसाएहिं / नेच्छंति समुढेउं, सुनिविट्ठो पंगुलो चेव ||97| धम्मंतरायभीए, भीए संसारगब्भवसहीणं | न उईरंति कसाए, मुणी मुणीणं तयं गच्छं ||18|| कारणमकारणेणं, अह कहवि मुणीण उट्ठहि कसाए | उदएवि जत्थ रुंभहि, खामिज्जइ जत्थ तं गच्छं / 99||
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy