SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 62 fon श्रीगच्छाचारप्रकीर्णकम् // तं सेसगं संविग्गाणं ण कप्पइ [ संविग्गाणं कप्पइ ?] घेत्तुं, सपरखेत्तेसु ततियमासे गेण्हंति, चिक्खल्लपंथा, वासं वा णोवरमए, बाहिं वा असिवं दुब्भिक्खं, एवमाइएहिं कारणेहिं चउपाडिवए ण णिग्गया तत्थ दो मासमज्झे कोइ वत्थाणि देज्जा ते पडिसेहंति, दोसु मासेसु पुण्णेसु गेण्हंति, जम्हा जे इह खित्ते वासावासमवट्ठिया तेसिं वत्थे दाहामोत्ति सड्याण जो भावो सो निग्गएसु वोच्छिज्जइ, साहूणं वा जे वत्था संकप्पिया ते अण्णसाधूणं अण्णपासंडत्थाणं वा देंति, अप्पणा वा परिभुंजंति वा, बालअसहुगिलाणा सीयं पडतं ण सहइ, एवमाइएहि कारणेहिं दोहिं मासेहिं अपुण्णेहिंवि ओमत्थगपणगपरिहाणीए गहणं कायव्वंति, उडुबद्धे य मासकप्पं जत्थ ठिया तत्थवि उक्कोसेणं दो मासा परिहरंति, कारणे ओमत्थगपणगपरिहाणीए गेण्हंति" [नि० भा० ३२५८-३२६६-चूर्णी] इच्चाइ उवहिवित्थरो निसीहदसमोहेसओ णेओत्ति // 11 // किञ्च - अइदुल्लहभेसज्जं, बलबुद्धिविवड्डणंपि पुट्ठिकरं। अज्जालद्धं भुंजइ, का मेरा तत्थ गच्छम्मि ? ||92|| अतिदुर्लभभैषज्यं, बलबुद्धिविवर्धनमपि पुष्टिकरम् / आर्यालब्धं भुज्यते, का मेरा तत्र गच्छे ? // 92 // व्याख्या - ‘अतिदुर्लभं' दुष्प्रापं 'भेषजं' तथाविधचूर्णादिकं उपलक्षणत्वादौषधमपि बलं च=शरीरसामर्थ्य बुद्धिश्च मेधा तयोविवर्द्धनमपि 'पुष्टिकर' शरीरगुणकरं 'आर्यालब्ध' साध्व्यानीतं यत्र गणे साधुभिर्भुज्यते तत्र 'का मेरा' का मर्यादा ?, न काचिदित्यर्थः // 12 // एगो एगित्थिए सद्धिं, जत्थ चिट्ठिज्ज गोयमा ! / संजइए विसेसेण, निम्मेरं तं तु भासिमो ||13|| एक एकाकिस्त्रिया सार्धं यत्र तिष्ठेत् गौतम ! / संयत्या विशेषेण, निरं तं तु भाषामहे // 93 // व्याख्या - ‘एकः' अद्वितीयः साधुः एकाकिन्या=रण्डाकुरण्डादिस्त्रिया सार्द्ध 1. असौ पाठः निशीथचूादौ समुपलभ्यते, सङ्गतश्चापि, न पुन अत्रत्यासु हस्तप्रतिषु समुपलभ्यते / - - - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy