SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् - अथाऽऽर्यिकाद्वारेण गणस्वरूपमाह - जत्थ य अज्जालद्धं, पडिग्गहमाईवि विविहमुवगरणं / परिभुंजइ साहूहिं, तं गोयम ! केरिसं गच्छं ||91|| यत्र चार्यालब्धं, पतद्ग्रहाद्यपि विविधमुपकरणम् / परिभुज्यते साधुभिः स गौतम ! कीदृशो गच्छः ? // 91 // व्याख्या - यत्र च गणे 'आर्यालब्ध' साध्वीप्राप्तं पतद्ग्रहप्रमुखं 'विविधं' नानाभेदमुपकरणं परिभुज्यते साधुभिः कारणं विना 'हे गौतम!' हे इन्द्रभूते !, स कीदृशो गच्छो ?, न कीदृशोऽपीति / ___अत्र किञ्चिदुपकरणस्वरूपं निशीथतो यथा-"जे भिक्खू वा 2 गणणातिरित्तं वा पमाणातिरित्तं वा उवहिं धरेइ, उवहिं धरेंतं वा साइज्जइ तस्स चउलहुयं" [उ० 16, सू० 39] तथा - __"जो जिणकप्पिओ एगेणं कप्पेणं संथरइ सो एगं गेण्हइ परिभुंजइ वा, जो दोहिं सं० सो दो गेण्हइ परि०, एवं ततिओवि, जिणकप्पिओ वा जो अचेलो संथरइ सो अचेलो चेव अच्छइ, एस अभिग्गहविसेसो भणिओ, एतेण अधिकतरवत्थे ण हीलियम्वो / जम्हा जिणाणं एसा आणा-सव्वेणवि तिण्णि कप्पा घेत्तव्वा थेरकप्पियाणं, जइवि अपाउएण संथरइ तहावि तिण्णि कप्पा णियमा घेत्तव्वा [नि० भा० ५८०८-चूर्णी] इति, जो सामण्णभिक्खू तस्सेयं वत्थप्पमाणं भणियं, जो पुण गणचिंतगो गणावच्छेयगो सो दुल्लहवत्थादि देसे दुगुणपडोयारं तिगुणं वा, अहवा जो अतिरित्तो उवग्गहिओ वा सो सव्वो गणचिंतगस्स परिग्गहो भवइ, महाजणो त्ति गच्छो, तस्स आवत्तिकाले उवग्गहकरो भविस्सति" [नि० भा० ५८११-५८१२-चूर्णी] ति / तथा-"जेसु खित्तेसु चाउम्मासं कयं, तत्थ दो मासा वत्थं न गेण्हंति, [ईतरेसिं पासत्थाइयाण जं खेत्तं तं दो मासे ण वज्जिज्जति ] किं कारणं ?, जेण पासत्थाइ वासासुवि उवगरणं गेण्हंति, ण य चउपाडिवए पुणो णियमा विहरंति, तेण कारणेन तेहिं सुद्धे असुद्धे वा उवगरणे गहिए जं सेसगं सड्ढगा पयच्छंति 1. 'अथाऽऽर्यकाद्वारेण' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः / 2. अयं कोष्ठकान्तर्गतः पाठो निशीथभाष्यचूर्ण्यनुसारेण (भा० 3259) बृहत्कल्पभाष्यानुसारेण (भा० 4289) च प्रक्षिप्तः, स चावश्यकः, न पुनरुलभ्यते अत्रत्यासु सर्वास्वपि हस्तप्रतिषु /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy