________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् . हारवस्त्राद्युत्पादनलब्धिकलितं मधुक्षीराश्रवादिलब्धियुक्तं वा 'उत्तमकुलेऽपि जातं' उग्रभोगादिके चान्द्रादिके वा कुले जातम् उत्पन्नं, एवंविधगुणयुक्तमपि साधुसाध्वीवर्ग 'मूलगुणैः' प्राणातिपातविरमणादिभिः विशेषेण मुक्तं भ्रष्टं विमुक्तं यत्राचार्याः 'निर्धाटयन्ति' तिरस्कारं कृत्वा स्वगणान्निष्काशयन्तीत्यर्थः 'तयं'ति स गच्छः, उपलक्षणात् स्त्यानद्धिनिद्राऽतिदुष्टस्वभावलक्षणमपि निष्काशयन्तीति // 87 // जत्थ हिरण्ण-सुवण्णे, धण-धण्णे कंस-तंब-फलिहाणं / सयणाण आसणाण य, झुसिराणं चेव परिभोगो ||88|| जत्थ य वारडिआणं, तत्तडिआणं च तह य परिभोगो / मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि ? ||89|| यत्र हिरण्यसुवर्णयो-र्धनधान्ययोः कांस्यताम्रस्फटिकानाम् / शयनानामासनानाञ्च, शुषिराणां चैव परिभोगः // 88 // यत्र च रक्तवस्त्राणां, नीलपीतादिरङ्गितवस्त्राणाञ्च तथा च परिभोगः / मुक्त्वा शुक्लं वस्त्रं, का मर्यादा तत्र गच्छे ? // 89 / / व्याख्या - यत्र गणे 'हिरण्यस्वर्णयोः' तत्र हिरण्यं रूप्यं अघटितस्वर्णं वा स्वर्णं चघटितस्वर्णं, तथा 'धनधान्ययोः' तत्र धनं चतुर्धा-गणिमं पूगफलनालिकेरादिकं 1, धरिमं=गुडादि 2, मेयं घृतादि 3, पारिच्छेद्यं माणिक्यादि 4, अत्राद्यन्तभेदेनाधिकारः, धान्यं अपक्वयवगोधूमशालिमुद्गादि चतुर्विंशतिविधं, 'कंस'त्ति कांस्यानि=स्थालकच्चोलकादीनि पात्राणि 'तंब'त्ति ताम्राणि-ताम्रसम्बन्धिलोट्टिकादीनि स्फटिकरत्नमयानि भाजनादीनि, उपलक्षणत्वात् काचकपर्दिकादन्तादिबहुमूल्यानि पात्राणि, पात्रादिषु च पित्तलकादिवालिकानां बन्धनानि तेषाम् / तथा चोक्तं निशीथसूत्रे आचाराङ्गे च-"जे भिक्खू वा भिक्खुणी वा अयपायाणि वा 1 कंसपा० 2 तंबपा० 3 तउयपा० 4 सुवण्णपा० 5 रूप्पपा० 6 सीसगपा० 7 रीरियपा० 8 हारपुटपा० त्ति = लोहपात्राणि 9 मणिकायपा० 10 संखपा० 11 सिंगपा० 12 दंतपा० 13 चेलपा० 14 सेलपा० 15 चम्मपा० 16 वइरपा० 17 करेइ करेंतं वा साइज्जइ, धरेइ धरतं वा साइज्जइ, परिभुंजइ परि जंतं वा