SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् . हारवस्त्राद्युत्पादनलब्धिकलितं मधुक्षीराश्रवादिलब्धियुक्तं वा 'उत्तमकुलेऽपि जातं' उग्रभोगादिके चान्द्रादिके वा कुले जातम् उत्पन्नं, एवंविधगुणयुक्तमपि साधुसाध्वीवर्ग 'मूलगुणैः' प्राणातिपातविरमणादिभिः विशेषेण मुक्तं भ्रष्टं विमुक्तं यत्राचार्याः 'निर्धाटयन्ति' तिरस्कारं कृत्वा स्वगणान्निष्काशयन्तीत्यर्थः 'तयं'ति स गच्छः, उपलक्षणात् स्त्यानद्धिनिद्राऽतिदुष्टस्वभावलक्षणमपि निष्काशयन्तीति // 87 // जत्थ हिरण्ण-सुवण्णे, धण-धण्णे कंस-तंब-फलिहाणं / सयणाण आसणाण य, झुसिराणं चेव परिभोगो ||88|| जत्थ य वारडिआणं, तत्तडिआणं च तह य परिभोगो / मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि ? ||89|| यत्र हिरण्यसुवर्णयो-र्धनधान्ययोः कांस्यताम्रस्फटिकानाम् / शयनानामासनानाञ्च, शुषिराणां चैव परिभोगः // 88 // यत्र च रक्तवस्त्राणां, नीलपीतादिरङ्गितवस्त्राणाञ्च तथा च परिभोगः / मुक्त्वा शुक्लं वस्त्रं, का मर्यादा तत्र गच्छे ? // 89 / / व्याख्या - यत्र गणे 'हिरण्यस्वर्णयोः' तत्र हिरण्यं रूप्यं अघटितस्वर्णं वा स्वर्णं चघटितस्वर्णं, तथा 'धनधान्ययोः' तत्र धनं चतुर्धा-गणिमं पूगफलनालिकेरादिकं 1, धरिमं=गुडादि 2, मेयं घृतादि 3, पारिच्छेद्यं माणिक्यादि 4, अत्राद्यन्तभेदेनाधिकारः, धान्यं अपक्वयवगोधूमशालिमुद्गादि चतुर्विंशतिविधं, 'कंस'त्ति कांस्यानि=स्थालकच्चोलकादीनि पात्राणि 'तंब'त्ति ताम्राणि-ताम्रसम्बन्धिलोट्टिकादीनि स्फटिकरत्नमयानि भाजनादीनि, उपलक्षणत्वात् काचकपर्दिकादन्तादिबहुमूल्यानि पात्राणि, पात्रादिषु च पित्तलकादिवालिकानां बन्धनानि तेषाम् / तथा चोक्तं निशीथसूत्रे आचाराङ्गे च-"जे भिक्खू वा भिक्खुणी वा अयपायाणि वा 1 कंसपा० 2 तंबपा० 3 तउयपा० 4 सुवण्णपा० 5 रूप्पपा० 6 सीसगपा० 7 रीरियपा० 8 हारपुटपा० त्ति = लोहपात्राणि 9 मणिकायपा० 10 संखपा० 11 सिंगपा० 12 दंतपा० 13 चेलपा० 14 सेलपा० 15 चम्मपा० 16 वइरपा० 17 करेइ करेंतं वा साइज्जइ, धरेइ धरतं वा साइज्जइ, परिभुंजइ परि जंतं वा
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy