SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 58 fcm श्रीगच्छाचारप्रकीर्णकम् // द्वितीयपदेन उत्सर्गपदापेक्षयाऽपवादपदेन सूत्रे=बृहत्कल्पादौ भणितं भगवता कथितं तद् दीक्षातङ्कादिकं तस्मिन्, आदिशब्दाद् विषमविहारादाविति, कार्ये=महालाभकारणे विधिना=शास्त्रोक्तप्रकारेण, तुशब्दोऽनेकद्रव्यक्षेत्रकालभावप्रकारसूचकः, न क्रियते साध्वीनां, स न गच्छ इति, तत्त्वं तु जिनगम्यमिति // अत्र किञ्चिन्निशीथचूर्णिपञ्चदशोद्देशकगतं यथा-"एत्थ सीसो पुच्छड्-आगमे य पव्वावणिज्जा अज्जा अतो संसओ किं परियट्टियव्वाओ न परियट्टियव्वाओ ?, आयरिओ भणइ-णत्थि कोइ णियमो, जहा अवस्सं परियट्टियव्वाओ णत्थि वत्ति, जइ पुण पव्वावेत्ता आणाए परिवति तो महानिज्जराए वट्टइ, अह अणाणाए उ पालेइ तो अतिमहामोहं पकुव्वइ, दीहं संसारं णिव्वत्तेइ, तो केरिसेण परियट्टियव्वाओ? को वा परियट्टणे विही ?, अतो भण्णइ-सहू 1 भीयपरिसत्ति 2, एतेहिं दोहिं पदेहिं चउभंगो कायव्वो, सहू भीयपरिसो 1 असहू भीयपरिसो 2 सहू अभीयपरिसो 3 असहू अभीयपरिसो 4, तत्थ धितिबलसंपुण्णो इंदियणिग्गहसमत्थो थिरचित्तो य आहारुवहिखेत्ताणि य तप्पाउग्गाणि उप्पाएउं समत्थो एरिसो 'सहू' 1, जस्स भया सव्वो साहुसाहुणिवग्गो ण किंचि अकिरियं करेइ भया कंपइ एरिसो 'भीयपरिसो' 2, एत्थ पढमभंगिल्लस्स परिवट्टणं अणुण्णायं, सेसेसु तिसु भंगेसु णाणुण्णायं, अह परियटुंति तो चउगुरुं, सो पढमभंगिल्लो जइ जिणकप्पं पडिवज्जओ अणुवावगस्सासति जइ जिणकप्पं पडिवज्जइ तो चउगुरुगा, अण्णं च-जिणकप्पठियस्स जा णिज्जरा ताओ विहीए संजतीओ अणुपालेयंतस्स विउलतरा किञ्च - मूलगुणेहिं विमुकं, बहुगुणकलियंपि लद्धिसंपन्नं / उत्तमकुलेऽवि जायं, निद्धाडिज्जइ, तयं गच्छं ||87|| मूलगुणैर्विमुक्तो, बहुगुणकलितोऽपि लब्धिसम्पन्नः / उत्तमकुलेऽपि जातो, निर्धाटयन्ति स गच्छः // 87 / / व्याख्या - 'बहुगुणकलितं' विज्ञानादिगुणवृन्दसहितमपि 'बहुलब्धिसंपन्नं' अनेका
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy