________________ - श्रीगच्छाचारप्रकीर्णकम् // गहिओ, निच्चं रुयंतो अच्छइ, अन्नया जणणीए निगिन्नट्टियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूहिओ, दोऽवि तेसिं गुज्झा परोप्परं समफिडिया, तहेव तुण्हिको ठिओ, लद्धोवाओ, रुयंतं पुणो पुणो तहेव करेइ ठायइ रुयंतो, पवड्वमाणो तत्थेव गिद्धो मोत्तुं पियं विलपंती, पिता से मओ, सो रज्जे ठिओ, तहावि तं मायरं परिभुंजइ, सचिवाईहिं बुज्झमाणोवि णो ठिओत्ति // 1 // " तथा - "एगो वणिओ, तस्स महिला अतीव इट्ठा, सो वाणिज्जेण गंतुकामो तं आपुच्छइ, तीए भणियं-अहंपि गच्छामि, तेण सा नीया, सा गुठ्विणी, समुद्दमज्झे विणटुं पवहणं, सा फलगं विलग्गा, अंतरदीवे लग्गा, तत्थेव पसूया दारगं, स दारगो संवुड्डो, सा तत्थेव संपलग्गा, बहुणा कालेण अन्नपवहणे दुरुहित्ता सणगरमागया, तीए वुग्गाहिओ सो - मा लोगवुत्तेण अहं जणणित्ति काउं परिच्चइयव्वा, स लोगेण भण्णइ-'अगम्मगमणं मा करेहि, परिच्चयाहि', तहावि णो परिच्चयतित्ति // 2 // " तथा - "वासुदेवज्येष्ठभ्रातृजराकुमारपुत्रजितशत्रुराज्ञः शशकभशकपुत्रौ, तयोर्भगिनी देवाङ्गनातुल्या यौवनं प्राप्ता सुकुमालिका, अशिवेन सर्वकुलवंशे प्रक्षीणे ते त्रयोऽपि कुमारत्वे प्रव्रजिताः, सुकुमालिकाऽतिरूपतया न भिक्षाद्यर्थं गन्तुं शक्नोति, तरुणाः पृष्ठत आगच्छन्ति, तन्निमित्तमुपाश्रयेऽप्यागच्छन्ति, गणिन्या गुरोः कथितं, तदा गुरुणा स्वभ्रातरौ रक्षार्थं भिन्नोपाश्रये तत्पार्वे मुक्तौ, तौ सहस्त्रयोधिनौ, तयोरेको भिक्षां हिण्डति अन्यस्तां रक्षति, एवं बहुकाले गते सति साधुपीडां दृष्ट्वा तयाऽनशनं कृतं, बहुभिर्दिनैः क्षीणा मूर्छा गता, मृतेति कृत्वा एकेन सा गृहीता, द्वितीयेन तस्या उपकरणं गृहीतं, सा मार्गे शीतलवातेन गतमूर्छा भ्रातृस्पर्शेन सवेदा जाता, तथाऽपि मौनेन स्थिता, ताभ्यां परिष्ठापिता, तयोर्गतयोः सा उत्थिता, आसन्नं व्रजता सार्थवाहेन गृहीता, स्वमहिला कृता, कालेन भिक्षार्थमागताभ्यां भ्रातृभ्यां दृष्टा, ससंभ्रममुत्थिता दत्ता भिक्षा, तथाऽपि मुनी तां निरीक्षमाणौ तिष्ठतः, तयोक्तं