________________ 0 श्रीवानर्षिगणिविहितवृत्तियुतम् .. वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषु उत्तरगुणातिचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्रं प्रायश्चित्तम्, यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्ते इति भावः 3, पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते कारणगृहीते उद्वरिते वा भक्तादिके विवेकः प्रायश्चित्तम्, त्यजन् शुद्ध इत्यर्थः 5, नौनदीसन्तारसावद्यस्वप्नादिषु कायोत्सर्गः प्रायश्चित्तं 4, पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं 6, यः षण्मासक्षेपकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा-'किं ममानेन प्रभूतेनापि तपसा क्रियते ?' इति, तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादिः तथाविधतप:श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य छेदः प्रायश्चित्तम्, अहोरात्रपञ्चकदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः 7, आकुट्ट्या पञ्चेन्द्रियवधे दर्पण मैथुने उत्सन्नविहारे इत्यादौ मूलं प्रायश्चित्तम्, पुनर्वतारोपणमिति भावः, भिक्षोनवमदशमप्रायश्चित्ताऽऽपत्तावपि मूलमेव दीयते 8, स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादौ अनवस्थाप्याहँ प्रायश्चित्तम्, यावदुत्कृष्टं तपो नाचीर्णं तावद् व्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतत्प्रायश्चित्तमपाध्यायस्यैव दीयते 9, तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपाग्रमहिषीप्रतिसेवके स्वपरपक्षकषायविषयप्रदुष्टे स्त्यानद्धिनिद्रावति पाराञ्चिकप्रायश्चित्तम्, स त्वव्यक्तलिङ्गधारी जिनकल्पिकवत् क्षेत्राबहिः स्थाप्यते द्वादश वर्षाणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे, शुद्धत्वात्, इदं च प्रायश्चित्तमाचार्यस्यैव दीयते 10, तत्रानवस्थाप्यस्तपःपाराञ्चिकश्च प्रथमसंहननचतुर्दशपूर्वधरे गतौ, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थं तावद्भविष्यन्तीति // 74 // अथ जीवरक्षादिद्वारेण गच्छस्वरूपमाह - पुढवि-दग-अगणि-मारुअ-वाउ-वर्णस्सइ-तसाण विविहाणं / मरणंतेऽवि न पीडा, कीरइ मणसा तयं गच्छं / / 75|| - - - - - - - - - - - - - - - - - 1. 'उद्धरिते' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः / 2. '०क्षमको०' इति पूर्वमुद्रिते अत्र A-आदिप्रतपाठः / 3. '०वणप्फई०' A-आदिषु / 4. 'तह तसाण' D-E-F-आदिपाठः / 5. 'विविहजीवाणं' A-प्रते /