________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् .. ___ व्याख्या - यत्र च गणे 'सन्निहि'त्ति आहारमनाहारं च तिलतुषमात्रमपि पानकं वा बिन्दुमात्रमपि तेषां निशास्थापनं संनिधिरुच्यते, संनिधिपरिभोगे रक्षणे च चतुर्गुरुः प्रायश्चित्तं आत्मसंयमविराधना अनवस्थाऽऽज्ञाभङ्गादिदोषाः गृहस्थतुल्यश्चेति, उक्तं च दशवैकालिके "लोभस्सेसमणुप्फासो, मन्ने अन्नयरामवि / जे सिया सन्निहीकामे, गिही पव्वइए न से // 1 // " इति / [दशवै० अ.६/१८] अत्र द्वितीयपदं निशीथचूर्णितो ज्ञेयमिति / 'उक्खड'त्ति औद्देशिकं, तच्चौघविभागभेदाद्विधा, तत्र स्वार्थाग्निज्वालन-स्थाल्यारोपणादिके व्यापारे यः कश्चिदागमिष्यति तस्य दानार्थं यत्क्रियते तदोघौद्देशिकं, विभागौद्देशिकं तु-उद्दिष्टकृतकर्मेति मूलभेदत्रयरूपं उद्देशसमुद्देशादेशसमादेशोत्तरभेदेन द्वादशविधम्, तत्र स्वार्थमेव निष्पन्नं भिक्षादानाय यत्प्रकल्पितं तदुद्दिष्टं 1, यत्कृतोवृत्तं शाल्योदनादि दानाय करम्भः क्रियते तत्कृतं 2, यत्कृतोवृत्तं मोदकचूर्णादि भूयः पाकगुडक्षेपेण दानाय मोदकाः क्रियन्ते तत्कर्म 3, तत्र च ये केचन अवपतन्ति तेभ्यो दातव्यमित्युद्देशः 1, पाषण्डिनां दातव्यमिति समुद्देशः 2, श्रमणानां=शाक्यादीनामादेशः 3, निर्ग्रन्थानाम्= आर्हतानां समादेश 4 इति / 'आहडमाईण'त्ति स्वपरग्रामादेर्जलस्थलपथेन पादाभ्यां नावादिना गन्त्र्यादिवाहनेन वा साध्वर्थं भक्तपानवस्त्रपात्राद्यानयनमभ्याहृतमुच्यते, तेषां, आदिशब्दात्पूतिव्यतिरिक्तानामन्येषां दोषाणां च, पूतिदोषस्त्वग्रे वक्ष्यमाणत्वात्, नामग्रहणेऽपि मुनयो भीता भवन्ति / 'पूईकम्म'त्ति आधाकर्मादि षोडशविध उद्गमः, स च सामान्यतो द्विधा-विशोधिकोटिः 1 अविशोधिकोटिश्च 2 / तत्राऽऽधाकर्म सभेदं 1, विभागौद्देशिकस्य द्वादशविधस्यान्त्यं भेदत्रयं कर्मसमुद्देश 1 कर्मादेश 2 कर्मसमादेश 3 लक्षणं 2, पूतिः=आधाकर्मलेशश्लेषः 3, मिश्रजातं पाषण्डिगृहिमिश्रं साधुगृहिमिश्रं 4, बादरप्राभृतिका=गुर्वागमनं ज्ञात्वा विवाहादिलग्नस्याग्रतः पश्चा करणलक्षणा 5, अध्यवपूरः स्वगृहपाषण्डिमिश्रः स्वगृहसाधुमिश्रः 6, इयमविशोधिकोटिः, अस्यां शुष्कसित्थेनाऽपि पूतिकर्म भवेत्, कल्पत्रये तु दत्ते शुद्ध्यति, उद्गमस्य शेष दोषजालं विशोधिकोटिः, अस्यां मिलितायां यदि विवेकः कर्तुं