SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् ng प्राप्नुयादित्यर्थः // 65 // जइवि सयं थिरचित्तो, तहावि संसग्गिलद्धपसराए / अग्गिसमीवे व घयं, विलिज्ज चित्तं खु अज्जाए ||66|| यद्यपि स्वयं स्थिरचित्तस्तथापि संसर्या लब्धप्रसरया / अग्निसमीपे इव घृतं, विलीयते चित्तं खु आर्यया // 66 // व्याख्या - यद्यपि 'स्वयं' आत्मना 'स्थिरचित्तः' दृढाध्यवसायः साधुस्तथाऽपि तस्य मुनेः संसा=गमनागमनादिरूपया लब्धः प्राप्तः प्रसरः अवसरो घटीद्विघट्यादिवार्तालापादिरूपो यया सा तथा तया आर्यया अग्निसमीपे घृतवत् विलीयते रागवद्भवतीत्यर्थः 'चित्तं' साधोः साध्व्यध्यवसानरूपं 'खु' निश्चयेनेति // 66 // सव्वत्थ इत्थिवग्गंमि, अप्पमत्तो सया अवीसत्थो / नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ // 67|| सर्वत्र स्त्रीवर्गेऽप्रमत्तः सदा अविश्वस्तः / निस्तरति ब्रह्मचर्य, तद्विपरीतो न निस्तरति // 67 // व्याख्या - 'सर्वत्र' दिवानिशागृहाङ्गणमार्गादिषु 'स्त्रीवर्गे' अनाथरण्डामुण्ड्यादिरामावृन्दे 'अप्रमत्तः' रामाभिः सह निद्राविकथादिप्रमादरहितः सन् 'सदा' सर्वकालं 'अविश्वस्तो' विश्वासरहितो रामासु एवंविधो 'निस्तरति' निरतीचारं पालयतीत्यर्थः, किम् ? - 'ब्रह्मचर्यं' मैथुनत्यागरूपं, 'तद्विपरीतः' उक्तविपर्यस्तो 'न निस्तरति' न ब्रह्मचर्यं पालयतीत्यर्थः // 67 // 'सव्वत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो / सो होइ अणप्पवसो, अज्जाणं अणुचरंतो उ ||68 / / सर्वार्थेषु विमुक्तः साधुः सर्वत्रात्मवशो भवति / स भवत्यनात्मवशो आर्यायाः अनुचरन् तु // 68 // - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'जयवि' G-प्रते / 2. सग्गल०' F-प्रते / 3. 'अत्थि०' G-प्रते / 4. 'सव्वत्तो वि विमुत्तो' F प्रते / 5. 'अपवेसो' F-G-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy