SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 4. श्रीगच्छाचारप्रकीर्णकम् .. ___ व्याख्या - 'अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिबेत्, येन कारणेन न तद्भवेत् अमृतं, यदगीतार्थदेशितं परमार्थतो न तदमृतं, विषं हालाहलं 'खु' निश्चितं, न तेनाजरामरो भवेत्, तत्क्षणादेव 'निधनं व्रजेत्' मरणं प्राप्नुयादित्यर्थः // 46 // // 47 // किञ्च - अगीयत्थकुसीलेहिं, संगं तिविहेण वोसिरे | मुक्खमग्गस्सिमे विग्घे, पहमी तेणगे जहा ||48|| अगीतार्थकुशीलैः सङ्गं त्रिविधेन व्युत्सृजेत् / मोक्षमार्गस्येमे विघ्नाः, पथि स्तेना यथा // 48 // व्याख्या - अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैः, उपलक्षणत्वात्सभेदपार्श्वस्थावसन्नसंसक्तयथाच्छन्दैः सह, 'सङ्ग' संसर्ग 'त्रिविधेन' मनोवाक्कायेन, तत्र मनसा चिन्तनम्-अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' वि=विविधं विशेषेण वा उ=भृशं सृजेत्=त्यजेदित्यर्थः, तथा चोक्तं श्रीमहानिशीथषष्ठाध्ययने "वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो / अगीयत्थेण समं एक्कं , खणद्धपि न संवसे // 1 // " [महा० 6/146] तथा 'मोक्षमार्गस्य' निर्वाणपथस्य 'इमे' पूर्वोक्ताः 'विग्घे'त्ति विजकरा इत्यर्थः, 'पथि' लोकमार्गे 'स्तेनकाः' चौराः यथेत्युदाहरणोपदर्शन इति // 48 // किञ्च - पज्जलियं हुयवहं दटुं, निस्संको तत्थ पविसिउं | अत्ताणं निद्दहिज्जाहि, नो कुसीलस्स अल्लिए ||49|| प्रज्वलितं हुतवहं दृष्ट्वा, निःशङ्कं तत्र प्रविश्य / आत्मानं निर्दहेत् नैव कुशीलमालीयेत् // 49 //
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy