________________ 22 gon श्रीगच्छाचारप्रकीर्णकम् / यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति ?, तद्विपरीतश्च कीदृशो भवति ? इत्याह - सुद्धं सुसाहुमग्गं, कहमाणो ठवइ तइअपक्खम्मि | अप्पाणं, इयरो पुण गिहत्थधम्माओ चुकत्ति ||32|| शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे / आत्मनमितरः पुनो गृहस्थधर्माद् भ्रष्ट इति // 32 // व्याख्या - 'शुद्धं' आज्ञाशुद्धिसंयुक्तं 'सुसाधुमार्ग' सुविहितपथं 'कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् ‘स्थापयति' रक्षयति 'आत्मानं' स्वयं, क्व ? - साधुश्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे' संविग्नपाक्षिके, संविग्नानां मोक्षाभिलाषिसुसाधूनां पाक्षिकः साहाय्यकर्ता संविग्नपाक्षिकस्तस्मिन्, तस्येदं लक्षणं "सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं। . सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ // 1 // वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेव / अत्तट्ठा नवि दिक्खइ देइ सुसाहूण बोहेउं // 2 // " [उपदेशमाला श्लो० 515-516] इत्यादि / तथा 'इतरः पुनः' उत्सूत्रभाषकः साधुद्वेषी च गृहस्थधर्मात् 'चुक्क'त्ति भ्रष्टो यः स साधुर्न भवति, उत्सूत्रप्ररूपकत्वात् साधुपरिद्वेषपरिणामत्वाच्च, गृहस्थोऽपि न भवति, गृहाश्रमधर्माभावात् गृहस्थवेषाभावाच्चेति // 32 // यद्येवं ततः किं कर्तव्यम् ? इत्याह - जइवि न सकू काउं, सम्मं जिणभासिअं अणुट्ठाणं| तो सम्म भासिज्जा, जह भणिअं खीणरागेहिं ||33|| - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'चक्कु त्ति' E-G, 'चुक्केति' A-D, 'चुक्को त्ति' F-H | 2. 'सक्कइ का०' F-प्रते / 3. 'ता' E प्रते /