________________ .श्रीगच्छाचारप्रकीर्णकम् // तत्परमित्यर्थः, भुवनभानुकेवलिपूर्वभवरोहिणीश्राविकावत् / यद्वा कथा चतुर्धा यथा - आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यया साऽऽक्षेपणी 1, विक्षिप्यते= कुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी 2, संवेद्यते मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी 3, निर्वेद्यते संसारनिर्विण्णो विधीयते यया सा निर्वेदिनी 4, तद्विपरीता विकथा तस्यां तत्परस्तं, हे सौम्य ! एवंविधं सूरिमुन्मार्गगामिनं जानीहीति // 11 // पूर्वं दोषवतामदत्तालोचनानां दोषवत्त्वमुक्तम्, अथ किं गुणवतामालोचनास्वरूपवेत्तृणां सा गृहीता विलोक्यते न वा ? इत्याह - छत्तीसगुणसमण्णागएण तेणवि अवस्स कायव्वा / परसक्खिया विसोही, सुट्ठवि ववहारकुसलेण ||12|| षट्त्रिंशद्गुणसमन्वागतेन तेनापि अवश्यं कर्तव्या। परसाक्षिका विशोधिः सुष्ट्वपि व्यवहारकुशलेन // 12 // व्याख्या - देशकुलादयः षट्त्रिंशद्गुणा यथा-आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् 1, पैतृकं कुलं, सुकुलोद्भवो यथोत्क्षिप्तभारोद्वहने न श्राम्यति 2, मातृकी जातिस्तत्संपन्नो विनयान्वितः स्यात् 3, रूपवान् आदेयवाक्यः स्याद्, आकृतौ गुणा वसन्तीति 4, संहननयुतो व्याख्यानादिषु न श्राम्यति 5, धृतिः चित्तावष्टम्भस्तद्युतो गहनेष्वप्यर्थेषु न भ्रमं याति 6, अनाशंसी=न श्रोतृभ्यो वस्त्राद्याकाङ्क्षते 7, अविकत्थनो=न बहुभाषी स्यात् 8, अमायी शाठ्यत्यक्तः 9, स्थिरपरिपाटिः, तस्य हि सूत्रमर्थश्च न गलति 10, गृहीतवाक्य: अप्रतिघातवचनः स्यात् 11, जितपर्षत्= परप्रवादिक्षोभ्यो न स्यात् 12, जितनिद्रः=अल्पनिद्रः 13, मध्यस्थः सर्वशिष्येषु समचित्तः 14, देश 15 काल 16 भाव 17 ज्ञः सुखेन विहरति 17 आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदाने समर्थः 18, नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्राणि ग्राहयति 19, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् 24, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः स्यात् 25, आहरणं दृष्टान्तः 26, हेतुर्द्विधाकारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि 1. 'दायव्वा' A-B-C-D-E-F-G-H, अत्र श्रीवानर्षिगणिविरचितवृत्त्याः हस्तादर्शानुसारेण 'कायव्वा' इति /