________________ ur " - श्रीगच्छाचारप्रकीर्णकम् // ___ व्याख्या - स्वच्छन्देन=स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थं मुग्धकुमतिपातनार्थं च यः स स्वच्छन्दचारी तं स्वच्छन्दचारिणम्, दुष्टं जिनगुर्वाज्ञाभञ्जकत्वेन शीलम् आचारः पञ्चाचारलक्षणो यस्य स दुःशीलस्तं दुःशीलम्, अथवा दुरिति कुत्सितः परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं स्वभावो यस्य स दुःशीलस्तं दुःशीलं, 'आरंभेसु'त्ति बहुवचनात्संरम्भसमारम्भयोर्ग्रहणम्, तत्रारम्भः पृथिव्यादिजीवोपघातः 1, संरम्भो वधसङ्कल्पः 2, समारम्भः परितापः 3, तेषु प्रवर्तकम्, वर्षाकालं विनेति शेषः, पीठम् आसनमुपवेशनार्थं, आदिशब्दात्पट्टिकादयस्तेषु प्रतिबद्धं कारणं विना सेवनतत्परमित्यर्थः, आपो जलमेव कायः शरीरं यस्य सोऽप्कायः अप्रासुकजलं तस्य विविधं अनेकधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं घातकं अप्कायविहिंसकम् // 10 // चारित्रकल्पवृक्षस्य मूलकल्पा गुणा:=प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणाः पिण्डविशुद्ध्यादयो वृक्षस्य शाखा इवोत्तरगुणास्तेभ्यो भ्रष्टं सर्वथा तत्राप्रवर्तकं, 'सामायारीविराहय'ति त्रिधा सामाचारी - ओघनियुक्ति जल्पितं सर्वमोघसामाचारी, सा च नवमपूर्वात्तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योघप्राभृतान्नियूंढेति 1, पदविभागसामाचारी जीतकल्पनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूर्वादेव 2, चक्रवालसामाचारी तु अभ्यर्थनैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्यः, यद्वा तस्य कुर्वतः किञ्चित् कश्चिन्निर्जरार्थी ब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारो न बलात्कारः, दुविनीते बलात्कारोऽपि 1, कल्पाकल्पे ज्ञाननिष्ठां प्राप्तस्य संयमतपोभ्यामाढयस्य गुरोनिर्विकल्पं वाचनादौ यद्यूयं वदत तत्तथेति वाच्यं 2, संयमयोगेऽन्यथाऽऽचरिते सति मिथ्याकारः 3, ज्ञानाद्यर्थमवश्यं गमने आवश्यिकी कार्या 4, वसतिचैत्यादौ प्रविशन्नैषेधिकी कुर्यात् 5, कार्योत्पत्तौ गुरोरापृच्छनं 6, गुरुणा पूर्वनिषिद्धेनावश्यंकार्यत्वात्प्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनः प्रतिपृच्छा 7, पूर्वगृहीतेनाशनादिना छन्दनम् आह्वानं साधूनां कार्यम् 8, अटनार्थं गच्छता निमन्त्रणं 9, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् 10-3 / अन्या वा निशीथोक्ता - - - - - - - 1. 'तत्रापव०' इति पूर्वमुद्रिते, अत्र A-B-C प्रतपाठः /