SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 126 per श्रीगच्छाचारप्रकीर्णकम् // (द्वि.अ.) - 'वायामि०' इत्यादि, बहुलब्धियुक्तस्य, भ्रष्टचारित्रस्य वाङमात्रेणापि गुरुणा यत्र गच्छे शिष्यस्य निग्रहो विधीयते स गच्छः // 71 // जत्थ य संनिहि-उक्खड-आहडमाईण नामगहणेऽवि / पूईकम्मा भीआ, आउत्ता कप्प-तिप्पेसु ||72|| यत्र च सन्निध्युपस्कृत-आहृतादीनां नामग्रहणेऽपि / पूतिकर्मणः भीता आयुक्ताः कल्पत्रेपयोः // 72 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र गच्छे संनिधिः / उक्खडेत्यौद्देशिकं = साधूनुद्दिश्य गणनया कृतम्, च = पुनः, अभ्याहृतम्, आदिशब्दादाधाकर्मक्रीतमिश्रजातादिसंग्रहः / इत्यादीनां दोषाणां संग्रहः / एतेषामपि नामग्रहणे साधवो भीता भवन्ति / पूतिकर्मभीता भवन्ति च / कापत्रेपेषु उद्यताः, 'कापत्रेप' इति साधुभाषा, एवंविधा साधवो यत्र भवन्ति स गच्छः // 72 / / (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र संनिधिः / उक्खडम् = औद्देशिकम् / अभ्याहृतम् इत्यादीनां दोषाणां नामग्रहणेऽपि साधवो भीता भवन्ति / पूतिकर्मभीता भवन्ति च / कापत्रेपेषु उद्यताः, 'कापत्रेप' इति साधुपरम्पराप्रसिद्धभाषादिविधिः / एवंविधा साधवो भवन्ति यत्र स गच्छः // 72 // मउए निहुअसहावे, हास-द्दवविवज्जिए विगहमुक्के / असमंजसमकरंते, गोयरभूमऽट्ट विहरंति |73|| मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः / असमञ्जसमकुर्वन्तः गोचरभूम्यर्थं(गोचरभूम्यष्टकं)विहरन्ति // 73 // (प्र.अ.) - 'मउए०' इत्यादि, मृदुकः = सुकुमालस्वभावः, गंभीरचित्तः, हास्यम् = अन्येषामुपहसनरूपम् द्रवः = क्रीडारसः ताभ्यां विवर्जितः / च पुनः विकथामुक्तः / असमञ्जसम् = अन्यायमकुर्वन्तः, गोचरभूमिका) विहारं कुर्वन्ति / एवंविधा यत्र साधवो भवन्ति स गच्छः // 73 // - - - - - - - - - - - - - - - - - - - - - - - - 1. '०तेप्पेसु' F-प्रते / 2. 'असमंजसमकरिते' A-आदिषु / 3. 'वियरंति' E-G-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy