SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 125 her पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ng - (प्र.अ.) - 'खेल०' इत्यादि, यथा श्लेष्मपतितमात्मानं मोचयितुं मक्षिका न शक्नोति / तथा आर्यानुचरः साधुरात्मानं मोचयितुं न शक्नोति // 69 // (द्वि.अ.) - ‘खेल०' इत्यादि, श्लेष्मपतितमात्मानं न शक्नोति मक्षिका यथा मोचयितुं तथाऽऽर्यानुचरः साधुरात्मानं मोचयितुं न शक्नोति // 69 // साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा / धम्मेण सह ठवंतो, न य सरिसो जाण असिलेसो ||70|| साधोर्नास्ति लोके, आर्यासदृशी हु बन्धने उपमा / धर्मेण सह स्थापयतो न च सदृशो जानीह्यश्लेषः // 70 // (प्र.अ.) - 'साहु०' इत्यादि, लोके साधोरार्यासदृशी बन्धनोपमा नास्ति / लोके पगबंधण इति प्रसिद्धः / (यः पुनः) धर्मभ्रष्टा धर्मेण सह स्थापयेत् (तस्य) आर्यासदृशं = साध्वीसदृशम् अश्लेषोऽबन्धनं नास्ति // 70 // (द्वि.अ.) - 'साहु०' इत्यादि, लोके साधोः आर्यासदृशी बन्धने उपमा नास्ति / धर्माद् भ्रष्टां दृष्ट्वा धर्मेण सह स्थापयन् यासां सदृशः = साध्वीसदृशः अश्लेषोऽबन्धनं नास्ति // 70 // पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाह - वायामित्तेणवि जत्थ, भट्टचरित्तस्स निग्गहं विहिणा | बहुलद्धिंजुअस्सावी, कीरइ गुरुणा तयं गच्छं ||71| वाङ्मात्रेणापि यत्र, भ्रष्टचरित्रस्य निग्रहो विधिना / बहुलब्धियुतस्यापि, क्रियते गुरुणा स गच्छः // 71 // (प्र.अ.) - 'वाया०' इत्यादि, बहुलब्धियुक्तस्यापि, भ्रष्टचारित्रस्यापि, वाङ्मात्रस्यापि गुरुणा यत्र निग्रहो विधीयते स गच्छः // 71 // - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'तथा..........शक्नोति' इति पाठ: A-संज्ञकप्रतौ नास्ति / 2. 'उवेंतो' E-F-प्रते / 3. 'जाणयसिलेसा' Eप्रते, 'जाणयसिलेसो' C-प्रते, 'जाणगसिलेसो' F-H-प्रते, अत्र पुनः A-B-D-G-प्रतपाठः / 4. 'जुयस्सा वी' H-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy