SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // 127 ___ (द्वि.अ.) - 'मउ०' इत्यादि, मृदुकः = सुकुमालस्वभावो, गम्भीरस्वभावः, हास्यं द्रवः = क्रीडारसः, ताभ्यां विवर्जितो, विकथामुक्तः / असमञ्जसम् = साध्वनुचितमकुर्वन्तः, गोचरभूमिकां विहरन्तः एवंविधा यत्र साधवः स गच्छः // 73 // मुणिणं नाणाभिग्गह-दुक्करपच्छित्तमणुचरंताणं | जायइ चित्तचमकं, देविंदाणं पि तं गच्छं |74|| मुनीनां नानाभिग्रह-दुष्करप्रायश्चित्तमनुचरताम् / जायते चित्तचमत्कारो देवेन्द्राणामपि स गच्छः // 74|| (प्र.अ.) - ‘मुणिणं०' इत्यादि, मुनीनां नानाभिग्रहदुष्करप्रायश्चित्तमनुचरताम् = कुर्वतां दृष्ट्वा देवेन्द्राणामपि चित्ते चमत्कारो जायते स गच्छः // 74 // (द्वि.अ.) - 'मुणि०' इत्यादि, मुनीनां नानाभिग्रहदुष्करप्रायश्चित्तमनुचरतां = कुर्वतां दृष्ट्वा देवेन्द्राणामपि चित्ते चमत्कारो जायते यत्र स गच्छः // 74 / / अथ जीवरक्षादिद्वारेण गच्छस्वरूपमाह - पुढवि-दग-अगणि-मारुअ-वाउ-वर्णस्सइ-तैसाण विविहाणं / मरणंतेऽवि न पीडा, कीरइ मणसा तयं गच्छं / 75|| पृथिव्युदका-ऽग्नि-मारुत-वायु-वनस्पति-त्रसानां विविधानाम् / मरणान्तेऽपि न पीडा क्रियते मनसा स गच्छः // 75 / / (प्र.अ.) - 'पुढवि०' इत्यादि, पृथ्वीदकाग्निमारुतवनस्पतिरूपानां जीवानां बहुविचित्रत्रसानां मनसापि मरणान्ते रोगसंकटेऽपि विराधना पीडा न क्रियते स गच्छः // 7 // (द्वि.अ.) - 'पुढ०' इत्यादि, पृथ्वीदकाग्निमरुद्वनस्पतित्रसानां विविधानां मनसाऽपि मरणान्ते पीडा न क्रियते स गच्छः // 75 / / खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं / नो दया तस्स जीवेसु, सम्मं जाणाहि, गोयमा ! |76|| - - - - - - - -- - - - - - - - - - - - - - - -- - - - - - 1. '०वणप्फई०' A-आदिषु / 2. 'तह तसाण' D-E-F-आदिपाठः / 3. 'विविहजीवाणं' A-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy