SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 119 porn पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् - (द्वि.अ.) - 'गुरु०' इत्यादि, गुरुणा कार्याऽकार्ये च खरकर्कशनिष्ठुरया गिरया भणिते सति शिष्यास्तथेति भणन्ति यत्र गच्छे तं गच्छं जानीहि // 56 // दूरुज्झियपत्ताइसु ममत्तए, निप्पिहे सरीरेऽवि | जायमजायाहारे बायालीसेसणाकुसले ||57|| दूरोज्झितपात्रादिममत्वो निस्पृहः शरीरेऽपि / जाताजाताहारः द्विचत्वारिंशदेषणाकुशलः // 57 // (प्र.अ.) - ‘दुरुज्झि०' इत्यादि, पात्रोपधिप्रमुखेषु वस्तुषु यत्र गच्छे साधवो दूरोज्झितममत्वाः = दूरीकृतममत्वभावाः, अत एव तेषु ममत्वभावं न कुर्वन्ति / यत्तेषां परिभोग्य वस्तु तदपि न मामकीनं कथयति किन्तु मम परिभोग्यमिति सम्बन्धः / ये साधवो निस्पृहाः कुत्र ? स्वशरीरेऽपि = देहेऽपि, यात्रामात्राहारः, अत एव उदरस्य षष्टभागं न्यूनगं कुर्वन्ति / पुनर्द्विचत्वारिंशदेषणादोषकुशला एवंविधा यत्र साधवो भवन्ति हे गौतम ! स गच्छः // 57|| (द्वि.अ.) - 'दूरु०' इत्यादि, पात्रोपधिप्रमुखेषु ममतां दूरतस्त्यजन्ति, शरीरेऽपि निस्पृहो, यात्रामात्रयाहारग्रहणनिपुणो, द्विचत्वारिंशद्दोषकुशलश्च गच्छवासी साधुर्भवति // 57|| तं पि न रूव-रसत्थं, न य वण्णत्थं, न चेव दप्पत्थं / संजमभरवहणत्थं, अक्खोवंगं व वहणत्थं ||58|| तमपि न रूपरसार्थं न च वर्णार्थं न चैव दर्पार्थम् / संयमभारवहनार्थम्, अक्षोपाङ्गमिव वहनार्थम् // 58 / / (प्र.अ.) - 'तंपि०' इत्यादि, तदपि = एषणाशुद्धमप्याहारं न कुर्वन्ति, किमर्थम्? रूपरसवृद्ध्यर्थम्, यतो मम कायः पुष्टो निरुपमपि रूपसंपद् भवति / तथा च वर्णार्थम्, मम शरीरवर्णो विशिष्टतरो भवति / न चैव दार्थम् = दर्पस्तदर्थं, किन्तु अक्षोपांगमिव शरीरशकटवहनार्थमाहारः ओंगणसमो भवति, यथा शकटमोंगणं विना न सज्जीभवति = नोद्वहति इति गाथार्थः // 58 //
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy