SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् // 85 मा य णावाए, अह णत्थि लेवोवि सति वा पुव्वुत्तदोसजुत्तो तो अद्धजोयणेण लेवोवरिणा गच्छउ मा य णावाए, अह तंपि णत्थि सति वा दोसजुयं तदा णावाए गच्छउ, एवं दुजोयणहाणीए णावाए पत्तो 1, दिवड्वजोयणेण थलपहेण गच्छउ, मा य लेवोवरिणा, थलपहे असति दोसजुत्ते वा तो एगजोयणेण संघट्टेण गच्छउ मा य लेवोवरिणा, अह तंपि नत्थि दोसजुत्तो वा तो अद्धजोयणेण लेवेणं गच्छउ मा य लेवोवरिणा 2, एगजोयणेण थलपहेण गच्छउ मा य लेवेणं, अह नत्थि दोसजुत्तो वा तो अद्धजोयणेण संघट्टेण गच्छउ मा य लेवेणं 3, अद्धजोयणेण थलपहेणं गच्छउ मा य संघट्टेणं 4, एतेसिं परिहासेणं असतीए णावा 1 लेवोवरि 2 लेव 3 संघट्टेहिवि 4 गंतव्वं जयणाए" इति // 132 // तम्मूलं संसार, जणेइ अज्जावि गोयमा ! नूणं / तम्हा धम्मुवएसं, 'मुत्तुं अन्नं न भासिज्जा ||133|| तन्मूलं संसारं जनयति आर्यापि गौतम ! नूणं / तस्मात् धर्मोपदेशं मुक्त्वा अन्यत् न भाषते // 133 / / व्याख्या - तत्पूर्वोक्तजिनाज्ञाखण्डनमूलं संसारं 'जनयति' अर्जयतीत्यर्थः 'आर्या' साध्वी, अपिशब्दान्मुनिरपि, हे गौतम ! 'नूनं' निश्चितं 'तम्हा' इति यस्माज्जिनाज्ञाखण्डने विरुद्धप्ररूपणेऽनन्तभवभ्रमणं जायते तस्माद्धर्मोपदेशं स्वर्गापवर्गसौख्यप्रदं मुक्त्वा 'अन्यत्' आप्तवाक्यविसंवादि 'न भाषेत' न स्वपरसभायां प्ररूपयेदिति // 133 // मासे मासे उ जा अज्जा, एगसित्येण पारए / कलहे गिहत्थभासाहिं, सव्वं तीए निरत्थयं ||134|| मासे मासे तु या आर्या एकसिक्थेन पारयेत् / कलहे गृहस्थभाषाभिः, सर्वं तस्याः निरर्थकम् // 134 / / व्याख्या - 'मासे मासे उत्ति मासक्षपणं 2 कृत्वेत्यर्थः, तुशब्दान्मासक्षपणद्विव्यादिकं कृत्वाऽपि याऽऽर्या 'एकसित्थेन' अद्वितीयेन कूरादिरूक्षरूपेण, न तु 1. 'मोत्तुं' D-आदिप्रते / 2. 'कलहइ' D-आदिप्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy