SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 2 // fen श्रीगच्छाचारप्रकीर्णकम् // 'दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं / दुण्हवि वग्गाणऽज्जा, विहारभेयं करेमाणी ||132|| दर्शनातिचारं करोति चारित्रनाशं जनयति मिथ्यात्वम् / द्वयोरपि वर्गयोः आर्याः विहारभेदं कुर्वाणाः // 132 / / व्याख्या - ‘दर्शनातिचारं' सम्यक्त्वातिचारं करोति 'चारित्रनाशं' चरणविनाशं मिथ्यात्वं च 'जनयति' निष्पादयति द्वयोरपि 'वर्गयोः' साधुसाध्वीलक्षणयोः स्वपरे आर्या 'विहारभेदं' जिनोक्तमार्गविनाशं 'करेमाणी'ति कुर्वाणा, यद्वा विहारो मासकल्पादिना विचरणं तस्य भेदो=मर्यादोल्लङ्घनं तं कुर्वाणा, एकत्र वसने साध्वीनां कारणं विना दर्शनचरणादिबहुविनाशहेतुत्वादिति / तथा च विहारं कुर्वतां यतीनां कदाचिन्नावा 1 संघट्ट 2 लेप 3 लेपोपरिकं 4 जलं भवेत्, तत्रेयं यतना, यथा "दो जोयण वंकेणं थलेण परिहरइ बेडियामग्गं / सढजोयण घट्टेणं 1, जोयण लेवेण 2 उवरि दो गाऊ 3 // 1 // सढजोयण वंकेणं थलेण लेवोवरिं च वज्जेइ / अधजोयण लेवेणं 1 संघट्टेणेगजोयणेणं च 2 // 2 // एगजोयण थलेणं, संघट्टेणद्धजोयणेण मुणी / लेवं वज्जइ य तहा घट्ट अधजोयण थलेण // 3 // एवं मग्गाभावे नावाईहिंपि कारणे मुणिणो / गच्छंतस्सवि दोसो न कोवि भणिओ जिणिदेहिं // 4 // " [ ] एएसिं गाहाणं भावत्थो जहा-दोहिं जोयणेहिं गए थलपहेण गम्मइ मा य णावाए, जइ थलपहे सरीरोवघाई तेणा सीहा वा वाला वा भवंति, थलपहे भिक्खं वा ण लब्भइ, वसही वा, तो दिवड्डजोयणेणं संघट्टेण गम्मइ मा य णावाए, अह णत्थि संघट्टो सति वा परं दोसजुत्तो तो जोयणेण लेवेण गच्छउ - - 1. 'दंसणइयार' H-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy