________________ 82 feer श्रीगच्छाचारप्रकीर्णकम् , तास्तथा, उग्रः तीव्रो दण्डः प्रायश्चित्तादिरूपो यासां ता उग्रदण्डाश्च 'कारणे' अकर्त्तव्ये कृत इति, 'स्वाध्यायध्यानसंयुक्ताः' तत्र स्वाध्यायः पञ्चधा - वाचना 1 प्रच्छना 2 परावर्त्तना 3 ऽनुप्रेक्षा 4 धर्मकथा 5 रूपः / ध्यानं च धर्मशुक्ललक्षणम्, यद्वा ध्यानं चतुर्धा पिण्डस्थादि, यदुक्तम् - "झाणं चउव्विहं होइ तत्थ पिंडत्थयं 1 पयत्थं च 2 / रूवत्थं 3 रूवाइय 4 मेएसिमिमं तु वक्खाणं // 1 // देहत्थं गयकम्मं चंदाभं नाणिणं विऊ जत्थ / परम्मिस्सरियं अप्पं पिच्छइ तं होइ पिंडत्थं 1 // 2 // मंतक्खराणि सारीरपउमपत्तेसु चिंतए जत्थ / जोगी गुरूवएसा पयत्थमिह वुच्चए तं तु 2 // 3 // जं पुण सपाडिहरं ओसरणत्थं जिणं परमनाणिं / पडिमाइ समारोविय, झायइ तं होइ रूवत्थं 3 // 4 // जं परमाणंदमयं परमप्याणं निरंजणं सिद्धं / झाएइ परमगुरुं रूवाईयं तमिह झाणं 4 // 5 // " [ ] इति / तथा 'सङ्ग्रहे' शिष्यादिसङ्ग्रहणे, चकारादुपग्रहे च=निर्दोषवस्त्रपात्रादिसङ्ग्रहणे 'विशारदाः' कुशलास्ता गणिन्य इति // 128 // जत्थुत्तर-पडिउत्तर वडिआ अज्जा उ साहणा सद्धिं / पलवंति सुरुट्ठा वी, गोयम ! किं तेण गच्छेण ? ||129 / / यत्र उत्तरं प्रत्युत्तरं वृद्धा आर्याः साधुना सार्द्धम् / प्रलपन्ति सरोषा अपि गौतम ! किं तेन गच्छेन ? // 129 / / व्याख्या - 'यत्र' गणे उत्तरं प्रत्युत्तरं वा ददाति, तत्रोत्तरं=एकवारं प्रत्युत्तरं= पुनः पुनरिति, कलहेनाशुभरागेण वेति शेषः, 'वडिआ'ति मुख्यभिक्षुणी वृद्धा वा=जराग्रस्ता वा 'आर्या' अनार्यारूपा, तथा च यत्र मुख्या अन्या वा मुण्ड्यः 1. 'चेदात्तं (जं दंत)' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः / 2. 'अज्जाओ' H-प्रते /