________________ 39 કર્મણિ પ્રયોગ અને ભાવે પ્રયોગ તથા 6 પછી દીર્ઘ ૐ નો ડર્ થાય. इर्, उर् + व्यं४ = ईर्, ऊर् + व्यं४न. .d. कृ + य + ते = कीर्यते / ते वेराय छे. पृ + य + ते = पूर्यते / ते 52 / 5 छे. वृ + य + ते = वूर्यते / ते 526 42 / 5 छे. (8) भाल प्रयोगमा अञ्च, अञ्ज, भञ्, रञ्ज, सञ्ज, स्वञ्, मन्थ्, ग्रन्थ्, स्कन्द्, उन्द्, इन्ध्, बन्ध्, स्तम्भ, दंश्, भ्रंश, ध्वंस्, शंस्, संस्, तुंह पातुमोमां અનુનાસિકનો લોપ થાય છે. El.त. अञ् + य + ते = अज्यते / ते गाय छे. मन्थ् + य + ते = मथ्यते / ते मथाय छे. दंश् + य + ते = दश्यते / ते साय छे. (10) प्रयोगमा वच्, वप्, वद्, वस्, वह, वश्, वे, व्ये, ह्वे, श्वि, स्वप्, यज्, ज्या, व्यच्, प्रच्छ्, व्रश्च्, भ्रस्ज्, ग्रह, व्यध् पातुमोमा संप्रसा२९॥ થાય, એટલે કે નો રૂ, - નો 3 અને 6 નો ઋ થાય. સંપ્રસારણ થયા પછીનો સ્વર લોપાય. ह..त. यज् + य + ते = इज्यते / ते य ४२॥य छे. वच् + य + ते = उच्यते / ते उपाय छे. प्रच्छ् + य + ते = पृच्छ्यते / ते पूछाय छे. (11) भलिए प्रयोगमा अस् नो भू माहेश थाय, ब्रूनो वच् माहेश थाय, घस् नो अद् माहेश थाय अने शी नो शय् माहेश थाय. ६.त. अस् + य + ते = भू + य + ते = भूयते / थवाय छे. ब्रू + य + ते = वच् + य + ते = उच्यते / ते ४३वाय छे. घस् + य + ते = अद् + य + ते = अद्यते / ते ५वाय छे. शी + य + ते = शय् + य + ते = शय्यते / सुवाय छे.