________________ 226 नञ्तत्पुरुष समास (4) गवाम् अक्षि इव = गवाक्षः / ॥यनी 54 - [46. (5) गवां शाला = गोशाला, गोशालम् / योनी // 5u. (6) दिनस्य अर्धम् = अर्धदिनम्, दिनार्धम् / हिवसनो 2175o मा. (7) देशस्य मध्यम् = मध्यदेशः, देशमध्यम् / देशको मध्य भL. (8) पुरुषस्य आयुः = पुरुषायुषम् / पुरुष- मायुष्य. (8) बृहतां पतिः = बृहस्पतिः / स्पति. (10) मण्डूकानां सरः = मण्डूकसरसम् / हेमोनु सरोवर. (11) वनस्य पतिः = वनस्पतिः / वनस्पति. (12) विश्वस्य मित्रम् = विश्वामित्रः / विश्वामित्र राषि. (13) हृदयस्य रोगः = हृदयरोगः, हृद्रोगः / 66322. (14) हृदयस्य शोकः = हृदयशोकः, हृच्छोकः / ६६यनो शोs. (15) ईश्वरे अधि = ईश्वराधीनः / श्वरने साधीन. (16) राज्ञि अधि = राजाधीनः / २०ने माधान. ___(2) नञ्तत्पुरुष समास થાય છે. વ્યંજનાદિ શબ્દો પૂર્વે ને નો એ થાય અને સ્વરાદિ શબ્દો પૂર્વેના नो अन् थाय. 68.d. न ब्राह्मणः = अब्राह्मणः / नाम नही. न अश्वः = अनश्वः / घोडो नही. न कृत्वा = अकृत्वा / नही रीने. न मृषा = अमृषा / पोर्ट नही. न उच्चैः = अनुच्चैः / ये नही. (2) न समाय, मेह, सत्यता, अयोग्यता भने विरोध // पांय अर्थोमा १५२।य छे.