SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 194 श्रीयतिदिनचर्या अवचूर्णियुता अत्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो / तेऽवि अणंताणंता निगोअवासं अणुहवंति // 1 // तत्र त्रसाः बादराः द्वीन्द्रियादयः, अन्यच्च - ये निगोदवासमनुभवन्ति तेऽप्यनन्तास्सन्ति, तत्र केचन दुग्धदधितक्रादीनां मध्ये मुद्गादिद्विदलान्ने मिलिते कालान्तरेण त्रसजीवानामुत्पत्तिः एवं त्रिदिने दनि चलिते कुथितान्ने च, अत्र सर्वत्र सूक्ष्मत्रसजीवानामुत्पत्तिर्जानिभिदृष्टा, अथाङ्गारधूमलक्षणं दोषद्वयं व्यनक्ति-यत्र माधुर्यमाहारदातारं वा शंसन् भुङ्क्ते तदिह प्रवचने अङ्गारोपमचरणेन्धनकरणभावादङ्गारमिति कथ्यते, यच्चासुन्दरमितिकृत्वा निन्दन् द्विष्टोऽभ्यवहरति तस्य धूमोपमचरणेन्धनकरणभावात् धूममिति, आह च - "तं होइ सइंगालं जं आहारे मुच्छिओ संतो। तं पुण होइ सधूमं जं आहारेइ निंदतो // 1 // अथ षट्कारणाभावे भोजनं कुर्वतोऽकारणदोषं स्पष्टयति // 106 / / अथ तानि षट् कारणानि कानीत्याशङ्क्याह - वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए / तह पाणवत्तियाए छटुं पुण धम्मचिंताए // 107 // तत्र षण्णां कारणानां मध्ये आदौ वेदनाकारणं-क्षुद्वेदनोपशमनाय भुङ्क्ते, क्षुद्-बुभुक्षा तस्याः वेदना तद्रूपा वा वेदना क्षुद्वेदना तन्निवारणाय भुञ्जीत साधुः, यदाहुः-"णत्थि छुहाए सरिसा वियणा भुंजिज्ज तप्पसमण? / " त्ति 1 / तथा वैयावृत्त्यं-आचार्यादिप्रतिचरणं तद्रक्षार्थं तद्धानिनिवारणार्थं भुङ्क्ते साधुः, आह च - 'छाओ वेयावच्चं न तरड़ काउं अओ भुंजे / ' 'छाउ'त्ति स्फातो बुभुक्षितः, तथा ईर्यार्थं ईर्याशुद्धये, अत्र ईर्यां ईर्यासमिति वा विशोधयितुं-निर्मलीकर्तुं भुङ्क्ते
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy