________________ 193 श्रीयतिदिनचर्या अवचूर्णियुता यत्त्वागमे द्वात्रिंशत् कवलादिरूपं तेन हीनमधिकं वा भुङ्क्ते इत्यर्थः, तत्र पुरुषस्य सूत्रे कुक्कुट्यण्डकमात्रकवलापेक्षमाहारमानं, यदाहुः"कुक्कुडिअंडयमित्ता कवला बत्तीस भोअणपमाणे / रागेणासयंतो संगारं करइ सचरित्तं // 1 // " अर्थश्च - कुक्कुटी द्रव्यभावभेदाद् द्विधा, तत्र द्रव्यतः कुक्कुटीसाधोः शरीरं तन्मुखं अण्डकं तत्राक्षिकपोलादीनां विकृतिमनापाद्याहारः यद्वा कुक्कुटी-पक्षिणी अण्डकं प्रमाणं कवलस्य अतो, भावकुक्कुटी तु यावन्मात्रेण न न्यूनं नाप्यधिकं चोदरं स्यात् ज्ञानादीनां च वृद्धिः स्यात् तावन्मानं भक्तमिति, तथा तस्य द्वात्रिंशत्तमो भागः अण्डकं तन्मानः कवलः 4 यथा पुरुषस्य द्वात्रिंशत् कवलाः स्त्रियोऽष्टाविंशतिः नपुंसकस्य चतुर्विंशतिः, पुनरप्याहुः"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला // 1 // " उत्तानार्थैव, अत्रोदरभागापेक्षं त्वेवं - "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागे / वायपवियारणट्ठा छब्भागं ऊणगं कुज्जा // 1 // विहिगहियं विहिभुत्तं इयभंगं जिणवरेहिणुन्नायं / सेसा नाणुन्नाया गहणे दिते य निज्जुहणा // 2 // " तथा - "बिदलं जिमिउं पच्छा पत्तं च मुहं च दोऽवि धोविज्जा / अहवा अन्नयपत्ते भुंजिज्जा गोरसं नियमा // 1 // " किञ्च -