________________ 192 श्रीयतिदिनचर्या अवचूर्णियुता ग्रासः कार्यः, अतस्ते निरूप्यन्ते - संजोयणा पमाणे इंगाले धूमऽकारणे चेव / भोयणदोसे पंच उ समयपसिद्धा इमे वज्जे // 105 // खंडाइ मंडगाइसु संजोयइ भुंजई पमाणऽहियं / संसंतो निंदतो जिमइ य छक्कारणाभावे // 106 // तत्र पञ्चसु ग्रासैषणादोषेषु आदौ संयोजनादोषः 1 तथा प्रमाणंप्रमाणातिक्रमरूपं स एव द्वितीयः 2 तथा तृतीयः अङ्गारनामा 3 चतुर्थो धूमनामा 4 पञ्चमस्तु कारणनामा 5, एते पञ्च दोषाः समयप्रसिद्धाःआगमनिरूपिताः तान् वर्जयेत् साधुरिति शेषः // 105 // तेषामेव पञ्चदोषाणां व्याख्यानं कुरुते, खण्डादि मण्डकरसगृद्धया गुणान्तरोत्पादनाय मण्डादिषु संयोजयति-एकत्रीकरोति सा संयोजना, सा च द्विधा उपधानविषया भक्तपानविषया च, पुनरेकैका द्विविधा-बाह्या अभ्यन्तरा च, तत्र उपकरणे बहिर्भव्यं चोलपट्टं लब्ध्वा भूषार्थं पटीं भव्यां याचयित्वा बहिरेव परिधत्ते सा बाह्या, वसतौ त्वभ्यन्तरा, तथा द्वितीया भक्तपानविषया, साऽपि द्वेधा वसतेर्बहिरन्तश्च, यस्यां विशिष्टास्वादनिमित्तं दुग्धदध्योदनादीनां मीलनं सा बहिःसंयोजना, तथा भिक्षामटित्वाऽन्तर्भक्तपानसंयोजना पात्रे मण्डकगुडघृतादि संयोज्य भक्षयतो द्वितीया, इह च रसहेतोरिति विशेषणेन कारणतः संयोजनायामपि न दोषः, यदाहुः"रसहेउं संजोगो पडिसिद्धो कप्पए गिलाणट्ठा / जस्स व अभत्तछंदो असहोचियभाविओ जो य // 1 // " सुगमा, नवरं यस्याहारे अरुचिः तथा शुभाहारोचितो राजपुत्रादिश्च साधूचिताहारेणाभावितस्तस्य संयोजना अनुज्ञाता / अथ द्वितीयं प्रमाणं