________________ श्रीयतिदिनचर्या अवचूर्णियुता 187 प्रस्तावात् गर्भिण्या अष्टमासकगर्भवत्याः, एभिर्दोषैः साधुना दातुः सकाशात् पिण्डो न ग्राह्यः // 15 // ___ अथोन्मिश्राख्यं विवृणोति, अथ खण्डाधुचितं-योग्यं कणाद्यैः सचित्तमयोग्यं यत्र द्वे वस्तुनी एकीकृत्य साधवे दीयते तदुन्मिश्रं, अत्रैकीकरणं मीलनमात्रमेवावसेयं, अस्मिन्नपि दोषे चतुर्भङ्गी, यथा सचित्तेन सचित्तं मिश्रं 1 एवमचित्तेन सचित्तं 2 सचित्तेनाचित्तं 3 अचित्तेनाचित्तं 4, एष्वादिभङ्गत्रयं न कल्पते, चतुर्थः शुद्ध एव, अथ अपरिणतं-अपरिणताभिधानं यत्र दातव्यं वस्त्वेव द्रव्यमेव अप्रासुकं, अथवा एतदशनादि ग्राहकस्य साधोर्मनसि निर्दोषं परिणतं द्वितीयस्य सदोषं परिणतं, अथ लिप्तं मधुना, आदिना दधिक्षीरतक्रं, अनेन च विलिप्तेन लेपयुक्तेन यद्ददाति तल्लिप्तम् // 96 // अथ छबिताख्यमाविष्करोति-छदितं-छर्दिताभिधानं दूषणं स्यात्, तत् किं यदशनादि-भक्तपानप्रभृति परिशाटी-भूमौ परिपतदवयवं सद् आदीयते तत्, एतस्मिन् छदिते दोषे मिलिते सति पूर्वोक्ता द्विचत्वारिंशदोषा भवन्ति, अत्र वारकमन्त्रिकथानिदर्शनं पूर्वं व्याख्यातमेवास्ति / ते च यथासङ्ख्यं षोडश 2 दश गृहस्थयतितदुभयप्रभवाः, कोऽर्थः ?-षोडश उद्गमदोषाः गृहस्थप्रभवाः, गृहिणा प्रायेण तेषां क्रियमाणत्वात्, तथा साधुप्रभवाः षोडश, तेषां साधुनैव विधीयमानत्वात्, तथा गृहिसाधुजन्या दशैषणादोषाः, शङ्कितदोषस्य साधुभवत्वात् अपरिणतदोषस्य च साधुजन्यत्वात्, शेषाणां च गृहिप्रभवत्वात्, तथा पञ्च ग्रासैषणादोषाः तान् अग्रे वक्ष्यति, यदाहुः - इह "सोलस सोलस दस उ उग्गमउप्पायणेसणादोसा / गिहिसाहुउभयपभवा पंच उ घासेसणा होइ // 1 // " // 97 / /