________________ 186 श्रीयतिदिनचर्या अवचूर्णियुता दयः स्थावरा एकेन्द्रियादयः तैर्युक्ते अचित्तेऽपि // 12 // अथ पिहिताख्यं दूषणं निरूपयति, तत्र सचित्ताचित्ताभ्यां स्थगितंआच्छादितं, एतच्-चतुर्भङ्ग, तद्यथा-सचित्तेन सचित्तं पिहितं 1 अचित्तेन सचित्तं 2 सचित्तेन अचित्तं 3 अचित्तेन अचित्तमिति 4, तत्र भङ्गत्रयमशुद्धं, चतुर्थे भने गुरुलघुरूपाश्चत्वारो भङ्गास्तेऽपि पिण्डविशुद्धे याः, ग्रन्थगौरवभयान्नेह लिखिताः, अथ संहृताख्यदोषमाह-तत् संहृताख्यं यत् पृथ्वीकायादौ भाजने अयोग्यं दानानुचित्तं मृत्तिकाजलतुषादि दातुमनभिप्रेतं वा करोटिकादेर्भाजनादपरेण रिक्तीकृतमातृकेणैव ददाति-देयं वस्तु साधुभ्यो यच्छति, गृहस्थ इति शेषः // 13 // अथ दायकाख्यदूषणं गाथायुग्मेन निरूपयति, तत्र यदि दातुर्गतमेवंविधेन वक्ष्यमाणेन दत्तं तद्दायकाख्यमित्यर्थः, केन ?-निगडितादिना, निगडितो-लोहमयादिपादबन्धनादितः कम्पमानाङ्गः पादुकारूढःकाष्ठादिमयोपानच्चटितः तैः, तथा बालस्थविरान्धपण्डकमत्तकुब्जकखञ्जज्वरितैरपि, तद्यथा-बालोऽव्यक्तो वा षष्टिकान्तर्वर्ती, स्थविरो वृद्धः, स च सप्ततेर्वर्षाणामुपरि, अन्धो दृष्टिरहितः, पण्डगो नपुंसको, मत्तो मदिराविह्वलः, कूणिक:-कुब्जः, खञ्जः-चरणरहितः, ज्वरितो-रोगवान्, तैः // 94 // तथा उदूखलमुशलाभ्यां या सचित्तं श्लक्ष्णयति खण्डीकरोति तया दीयमानं न गृह्यते, तथा या च पिनष्टि-शिलायां तिललवणजीरकादि मृद्नाति, तथा लोढकः कसिलोडिन्या कणकेन निष्कुलं करोति, पिञ्जक: रुतं पिञ्जनेन मृदुकरणपरः कर्तकः-पुणिकाभिः सूत्रकरणपरः, विलोडगाभिर्विलोडनं कराभ्यां पुनः पुनः रुतसूक्ष्मकरणमेभिरपि देयं न ग्राह्यं, तथा विलोडनं दध्यादिमथनं च, तथा वेलामासवत्याः कालः, रजस्वलाया इत्यर्थः, तथा च या स्त्री सबाला-स्तनोपजीविशिशुका तथा