________________ श्रीयतिदिनचर्या अवचूर्णियुता 181 जल्पन् गतः, तृतीयवारं द्वारपालेन दृष्टः, तेन च गृहाधिपस्य निवेदितं, सोऽपि मरणभयात् साधु क्षमयित्वा यथेच्छं घृतपूरैः प्रतिलाभितवानिति क्रोधपिण्ड: 7 / अथ मानपिण्डमाह-मानो-मानपिण्डः, कोऽर्थः ?-मानेन उत्पादितः पिण्ड: मानपिण्ड:, स च शिष्यवत् 'लद्धितुडीकरणं' लब्ध्याः स्पर्धीकरणं, यदाहु:"लद्धिपसंसुत्तइओ परेण उच्छाहिओ अवमओ अ / गिहिणोऽभिमाणकारी जं मग्गइ माणपिंडो सो // 1 // " अत्र माने सेवतिकाभिरुपलक्षितस्य क्षुल्लकस्य निदर्शनं, तदिदंकोशलादिदेशे गिरिपुष्पिते नगरे सेवतिकोत्सवे तरुणश्रमणादीनां संलापः, एकेनोक्तं-अद्य बढ्योऽपि सेवतिका लभ्यन्ते, परं यः प्रातरप्यानयति स लब्धिमान्, अपरेणोक्तं-किं घृतगुडरहिताभिः स्तोकाभिश्च ?, तत एकः क्षुल्लकोऽवादीत्-अहमिदृशीस्ता आनेष्यामीति कृतप्रतिज्ञो द्वितीयदिने तदर्थी इभ्यगृहे तादृशीस्ता निरीक्ष्य तद्गृहिणी विविधोक्तिभिः प्रार्थितामप्यददती साहङ्कारमाह-यथातथाऽप्यहमिमा ग्रहीष्ये, तयोक्तं-यद्येवं भवति तदा नासा घर्षणीया, क्षुल्लकोऽपि तत्पति सभासीनं कुतोऽपि ज्ञात्वा को भवतां देवदत्ताख्य इति अपृच्छत्, तैरुक्तः किं तेन ?, सोऽप्याह-किञ्चित्तं याचिष्ये, तेऽप्यूचुः-शून्यगृहेषु सुकुमारिका विलोकयति, तदपहासामर्षादेवदत्तः स्वयमाह-वद भो अहमस्मि, यदि तेषां षण्णां न सप्तमः तदा वच्मि, ते सर्वेऽपि सविस्मयमूचुः-के ते षट् ?, स आह - "श्वेतांगुलि 1 र्बकोड्डायी 2, तीर्थस्नाता च 3 किङ्करः 4 / हदनो 5 गृध्रावरिषी 6, षडेते गृहिणीवशाः // 1 // " तत्राद्यः-एकः कुलपुत्रक: प्रियानिर्देशकारी प्रगेऽपि क्षुधा” याचितभोजनः शयनस्थया पत्न्या भणितो-यदि भोक्ष्यते तदा चुल्ही