________________ 174 श्रीयतिदिनचर्या अवचूर्णियुता पुट्विं पच्छा संथव 11 विज्जा 12 मंते य 13 चुन्न 14 जोगे य 15 / उप्पायणाइ दोसा सोलसमे मूलकम्मे य 16 // 77 // तत्रादौ धात्रीदोषः, धयन्ति-पिबन्ति तामिति धात्री, सा तु बालानां, तस्याः कर्म धात्रीकर्म करोति कारयति च 1 द्वितीयं दूतीकर्म, परस्परं सन्दिष्टार्थाभिधायिका स्त्री दूती तत्करणात् 2 तथा तृतीयं निमित्तं-अतीताद्यर्थसूचनं 3 चतुर्थं आजीवनं, आजीवो जात्यादीनां गृहस्थात्मसमानानामभिधानतः उपजीवनं 4 पञ्चमं वनीपकं-अभीष्टजनप्रशंसनं 5 षष्ठं चिकित्सा-रोगप्रतीकारः, चः समुच्चये 6, तथा क्रोधः-कोपः 7 मानो-गर्वः 8 माया-वञ्चना 9 लोभो-लुब्धता 10 चः समुच्चये, भवन्ति-जायन्ते दशैते-अनन्तरोक्ता: उत्पादनादोषाः इति योगः // 76 // ___ तथा एकादशं पूर्वपश्चात्संस्तवोद्भवं दानात् प्राक् पश्चाच्च दातुः श्लाघादि 11 तथा द्वादशं विद्या देवताधिष्ठिता ससाधना च 12 त्रयोदशं मन्त्रप्रयोगः मन्त्रो-देवाधिष्ठितो असाधनो वा अक्षररचनाविशेषः, चः समुच्चये 13 तथा चतुर्दशं चूर्णः, चूर्णो-नयनाञ्जनरूपः अदृश्यीकरणं वा 14 पञ्चदशं योगः - सौभाग्यादिहेतुर्द्रव्यसंयोगः, चः समुच्चये 15 एते उत्पादनादोषा:-दूषणानि षोडशः च पुनर्मूलकर्म-गर्भोत्पादादि वा इति गाथाद्वयार्थः // 77 // यदाहुः इय वुत्ता सुत्ताओ बत्तीस गवेसणेसणादोसा / गहणेसणदोसे दस लेसेण भणामि ते अ इमे // 78 // अथ प्रस्तावितान् दशैषणादोषान् नामतः सङ्ख्यातश्च दर्शयन्नाह