________________ 172 श्रीयतिदिनचर्या अवचूर्णियुता हिययकरवत्तियाए समजलभरियाइ पावमलछिन् / अप्पं मिच्छाउक्कडचुलुएण खणं खणं सोहे // 72 // अर्थः-तथा हृदयकरपत्रिकायां, चर्ममयं जलपात्रं करपत्रिकेत्युच्यते, सा चेह हृदयरूपैव, तस्यां शमजलभरितायां-उपशमनीरपूरितायां आत्मानं पापमलच्छन्नं-पापकश्मलव्याप्तं मिथ्येति चुलुकेन क्षणे २-समये 2 शोधयेद्, आत्मानं निर्मलं कुर्यादित्यर्थः // 72 // तथा पूर्वोक्तयुक्त्या पुनरपि साधुः किं करोतीत्याह - इय वयणामयरससायभावियप्पा सयावि गीयत्थो / जहजुत्तसमायारो गिण्हइ पिंडं विगयदोसं // 73 // इति-पूर्वोक्तेन प्रथमप्रणीतेन वचनामृतरसास्वादभावितात्मा सदापि-निरन्तरमपि गीतार्थः गीतं-सूत्रं अर्थ:-तस्य व्याख्यानं तद्वित् सूत्रार्थवित् यथायुक्तसमाचारो-यथोक्तक्रियासहितो विगतदोषंद्विचत्वारिंशद्दोषरहितं पिण्डं-अशनादिकं गृह्णाति-आदत्ते // 73 // अथ पिण्डप्रस्तावात् द्विचत्वारिंशद्दोषान् (व्याचिख्यासुः उद्गमदोषान्) गाथायुगलेनाह - आहाकम्मु 1 देसिय 2 पूईकम्मे अ 3 मीसजाए य 4 / ठवणा 5 पाहुडियाए 6 पाओअर 7 कीअ 8 पामिच्चे 9 // 74 // परिअट्टिए अ 10 अभिहडु 11 ब्भिन्ने 12 मालोहडे अ 13 अच्छिज्जे 14 / अणिसिट्ठ 15 ऽज्झोअरए 16 सोलस पिंडुग्गमे दोसा // 75 //