________________ 150 श्रीयतिदिनचर्या अवचूर्णियुता पादोनपौरुषीछायाप्रमाणम् प० / प० मास ज्येष्ठ आषाढ | ہ ہ ہ س س ه श्रावण भाद्रवउं आसो कार्तिक मार्ग० पौष माघ फागुण a w a vo vo w 8 w ou do ه ه ه ه चैत्र سه वैशाख سه अथ कस्मिन् मासे कतिभिः पद्भिः प्रतिलेखना भवतीत्याशङ्क्याह - आसाढे मासे दुपया, पोसे मासे चउप्पया / चित्तासोएसु मासेसु, तिपया हवई पोरसी // 46 // अंगुलं सत्तरत्तेणं, पक्खेणं तु दुरंगुलं / वड्डए हायए वावि, मासेणं चउरंगुलं // 47 // तथा आषाढ्यां पौर्णमास्यां द्वौ पादौ भवतः, पौष्यां पौर्णमास्यां चत्वारः पादाः, चैत्राश्विनयोर्मासयोस्निपदा पौरुषी भवति // 46 //