________________ श्रीयतिदिनचर्या अवचूर्णियुता 145 पढमा छग्घडिया सुत्तपोरसी अत्थपोरसी बीया / बालाण दोऽवि सुत्तस्स गहियसुत्ताण अत्थस्स // 38 // अथ प्रथमा-आद्या षड्घटिकारूपा पादोनपौरुषी इत्यभिधाना सूत्रपौरुषी भवति, तस्माद् द्वितीया या पौरुषी सा अर्थपौरुषी भवति, अर्थो गृह्यते यस्यां सा०, तत्र बालानां-अनधीतशास्त्राणां लघुमुनीनां च द्वे अपि सूत्रपौरुष्यौ, गृहीतसूत्राणां च-अधीतागमानां द्वे अप्यर्थस्य-द्वे अर्थस्य पौरुष्यौ भवतः, यदाहुः - "उस्सग्गेणं पढमा छग्घडिया सुत्तपोरिसी भणिया / बीया य अत्थविसया निहिट्ठा दिटुसमएहि // 1 // बिइयपयं बालाणं अगहियसुत्ताण दोऽवि सुत्तस्स / जे गहियसुत्तसारा तेसिं दो चेव अत्थस्स // 2 // " // 38 // तत्र पौरुष्यां साधवः किं कुर्वन्तीत्याशङ्क्याह - अज्झयणं उज्झाओ करेइ जुत्तीइ वायणं देइ / आयरिया सुत्तत्थं कहइ इय पयट्टई नाणं // 39 // तत्रोपाध्यायः-पाठकः अध्ययनं कारयति, कया ?-युक्त्या, वाचनां दत्ते, नन्वाचार्याः सूत्रार्थं कथयन्ति, इति-अमुना प्रकारेण ज्ञानं श्रुतज्ञानं प्रवर्तते, उक्तं च - "पुव्वि पढिंसु मुणिणो पुत्थयसत्थं विणावि सिद्धंतं / अज्झावइ उज्झाओ आयरिओ कहइ सुत्तत्थं // 1 // संपइ पुण सुत्तत्था गुरूण सीसाण पुत्थयाऽऽयत्ता / दीसंति दूसमाए अहवा किं किं न संभवइ ? // 2 // उवविसइ उवज्झाओ सीसा वियरंति वंदणं तस्स / सो तेर्सि सव्वसुयं वायइ सामाइयप्पमुहं // 3 // " // 39 //