SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 141 श्रीयतिदिनचर्या अवचूर्णियुता ____ तथा साधोः कल्पास्त्रयो भवन्ति, किंविशिष्टाः ?-आत्मप्रमाणाः, यात्राप्रवृत्तानां स्कन्धस्योपरि क्षिप्तास्तिष्ठन्ति, एतदात्मप्रमाणाः अर्द्धतृतीयहस्तविस्तृताः स्युः, एतत्प्रमाणात् स्थविराणां मनाक् सातिरेका(यूतां)अनतिरेका भवन्ति, तत्र द्वौ क्षौमौ कल्पावात्मप्रमाणौ भवतः, तृतीयस्तु 'चुक्खिक्क उन्निउ' इति प्रधान ऊर्णानिष्पन्नो, नानावर्णभेदरहित इत्यर्थः, यदाहुः - "कप्पा आयपमाणा अड्डाइज्जा य वित्थडा हत्था / दो चेव सुत्तियाओ उन्नि तइओ मुणेयव्वो // 1 // कप्पेण जेण भिक्खा चेइयगमणं च तेण अन्नाणि / कज्जाणि नेव कुज्जा तत्तो दो सुत्तिया भणिया // 2 // तणगहणाणलसेवानिवारणा धम्मसुक्कझाणट्ठा / दिटुं कप्पग्गहणं गिलाणमरणट्ठया चेव // 3 // " तथा संस्तारक: उत्तरपट्टः-संस्तारकाच्छादनमेतत् द्वितयं सार्द्धहस्तद्वयमानं, उक्तं च - "संथारुत्तरपट्टो अड्डाइज्जा य आयया हत्था / दुण्डंपि य वित्थारो हत्थो चरंगुलं चेव // 1 // " तथा चोलपट्टश्चतुर्हस्तप्रमाणोपेतः, उक्तं च - "दुगुणो य चउगुणो वा दुगुणो चउरंस चोलपट्टो उ। थेराण जुवाणट्ठा सण्हे थूलंमि य विभासा // 1 // " // 29 // अथ मुखवस्त्रिकादिदशविधोपधेः प्रमाणं निरूप्य सम्प्रति तत्प्रतिलेखनाक्रम एव कथमित्याशङ्क्याह - लहुवंदणेण पुतिं पडिलेहइ पढमगंमि रयहरणं / अंतो निसिज्ज पढमं मज्झण्हे बाहिराइ पुणो // 30 //
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy