SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 140 श्रीयतिदिनचर्या अवचूर्णियुता अथ रजोहरणपदस्यार्थमाह - "अभितर रयहरणं करेड़ जं जीवरक्खणाहितो। बाहिररयं पमज्जइ रयहरणं तेण निद्दिढें // 1 // " तथा पोतिका च अर्द्धन रजोहरणदीर्घतोऽर्द्धं भवतीत्यर्थः, तथा अर्धशब्दनिमित्तं सूत्रगतं क्रममुल्लद्ध्यादौ रजोहरणं पश्चान्मुखवस्त्रिकाया व्याख्यानं विहितं, तत्र पोतिका-मुखवस्त्ररूपा, सा तु षोडशाङ्गुलमिता दीर्घा भवति, यदाहु:"चउरंगुलं विहत्थी एवं मुहणंतगस्स उ पमाणं / बीअं मुहप्पमाणं गणणपमाणेण इक्किक्कं // 1 // " तत्प्रयोजनमाह - "संपाइमरयरेणूपमज्जणट्ठा वयंति मुहपत्तिं / नासं मुहं च बंधति तीए वसहिं पमज्जंतो // 1 // " तथैव द्वयं रजोहरणमुखवस्त्रिकारूपं जीवानां रक्षार्थं च लिङ्गार्थमपि // 27 // अतो रजोहरणस्याकृतिमाह-तथा कम्बलमयी निषद्या-वस्त्रविशेषो दसिकाभिः सहितं रजोहरणं भणयेत्-कथयेत्, तस्मिन् रजोहरणे अपरे द्वे निषद्ये भवतः, तत्र एका क्षौमी-सौत्री निषद्या एकेन्द्रियावयवनिष्पन्नरूपा द्वितीया पादपुञ्छनकमयी-कम्बलमयी, सा तु पञ्चेन्द्रियावयवनिष्पन्नरूपा, तथा सूत्रे वस्त्रं त्रेधा-एकेन्द्रियावयवनिष्पन्न कार्पासादि 1 विकलेन्द्रियावयवनिष्पन्नं कौशेयादि 2 पञ्चेन्द्रियावयवनिष्पन्नं ऊर्णादि 3 // 28 // साधोः कल्पप्रमाणं किं इति विचार्याह - कप्पा आयपमाणा दु खोम चुक्खिक्क उन्निओ तइओ / संथारुत्तर दो करसड्डा चोलोट्ट चउहत्थो // 29 //
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy