________________ 134 श्रीयतिदिनचर्या अवचूर्णियुता "कंतारे दुब्भिक्खे आयके वा महइ समुप्पन्ने / जं पालियं न भग्गं तं जाणसु पालणासुद्धि // 5 // " अथ भावविशुद्धिमाह - "रागेण व दोसेण व परिणामेण व न दूसियं जं तु / तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं // 6 // " अथ प्रत्याख्यानशुद्ध्यन्तरमाह - "फासियं 1 पालियं चेव 2, सोहियं 3 तीरियं तहा 4 / किट्टिय 5 माराहियं चेव 6, जइज्ज एयारिसंमि य // 1 // " अर्थश्च-स्पृष्टं-विधिना काले प्राप्तं 1 पालियं-पुनः 2 उपयोगप्रतिजागरितं 2, उक्तं च - "उचिए काले विहिणा पत्तं जं फासियं तयं भणियं / तह पालियं च असई सम्म उवओगपडियरियं // 1 // " अथ शोधितं गुरुदत्तशेषभोजनासेवनेन 3, तीरितं पूर्णेऽप्यवधौ किञ्चित्कालावस्थानेन 4, उक्तं च - "गुरुदत्तसेसभोअणसेवणे तं विसोहियं जाण / पुन्नेऽवि थेवकालावत्थाणा तीरियं होइ // 1 // " तथा कीर्तितं भोजनकाले अमुकं प्रत्याख्यातं मयेति न भोक्ष्ये इति स्मरणेन 5, आराधितं-सर्वैरेभिः प्रकारैर्निष्ठां नीतं 6, उक्तं च - "भोयणकाले अमुगं पच्चक्खायंति सड़ किट्टिययं / आराहियं पयारेहिं सम्ममेएहि पडियरियं // 1 // " अथ प्रत्याख्यानफलमाह - "पच्चक्खाणंमि कए आसवदाराई हुंति पिहियाइं / आसववुच्छेएणं तण्हावुच्छेयणं होइ // 1 // "