________________ 111 श्रीयतिदिनचर्या अवचूर्णियुता सुवइ सुवंतस्स सुअं संकियखलियं भवे पमत्तस्स / जागरमाणस्स सुयं चिरपरिचियमप्पमत्तस्स // 3 // सुयई अयगरभूओ सुअं च से नासिहिइ अमिअभूतं / होइ गोणब्भूओ नटुंमि सुए अमिअभूए // 4 // जो केवलीव सम्मं सुअनाणबलेण तिहुअणं मुणइ / सो निहाइ भमेड़ भीमं भवमणंतं // 5 // " तथा अधर्मिणां-पापात्मनां पुनः सुप्तता श्रेयसी-नियतैव श्रेष्ठा, ततः-तदनन्तरं तथा भणति-तथा जल्पति पूर्वाधीतं वा तथा स्मरति महात्मा-गरिष्ठात्मा यथा पापजीवा-दुष्टजन्तवो गृहगोधाकाकादयस्तैलकारकुम्भकारादयश्च न जाग्रति-न निद्रां त्यजन्ति, यदाहुः - "इरियावहियाईयं सव्वं सणियं भणन्ति जयणाए / घरकोइलकायाई जह पाविट्ठा न जग्गंति // 1 // आउज्जोवणवणिए अगणि कुटुंबी कुकम्म कम्मरए / तेणे मालागारी उब्भामगइथिए जंते // 2 // " तथा चात्र निदर्शनं - क्वापि पुरे केऽप्याचार्याः वर्षासूपाश्रयस्थाः पश्चिमरजन्यां शिष्यान् पूर्वगतं जीवाध्ययनमध्यापयन्तो गुणनिकां कारयन्तः सन्ति, तत्रौषधयोगाद् जीवोत्पत्त्यधिकारे मन्दं मन्दं स्मार्यमाणे रभसा शिष्येण गाढं पृष्टंभगवन् ! अत्रागमे अमुकवृक्षपर्णयोगात् जले तत्क्षणं मत्स्योत्पत्तिर्भणिता, तरोर्लोकभाषायां किं नाम ?, गुरुभिरनाभोगाद् गाढशब्देनाभाषिअमुकं नामेति, तद्वचः प्रातिवेश्मिकेन मात्स्यिकेनाश्रावि, तेन तथैव कृतं, बहुमत्स्योत्पत्तिर्जाता, प्रतिदिनं 2 बहुमत्स्योत्पत्तितः स धनाढ्यो बभूव, असङ्ख्यमत्स्यविक्रयाद् नवीनं सदनं निर्माय विलासान् विधत्ते, व्यतीतेषु वर्षेषु सूरयस्ते तत्राययुः, तेन दृष्टाः, स्वर्णपोट्टलिका रत्नैर्भूता गुरुपादा